________________
(११२)
प्रतिष्ठा लेख-सग्र :
[६७६-६७६
___(६७६) प्रस्तरपट्टिकालेखः ॐ संवत् १५ आषाढादि २५ वर्षे शाके १३५७ (?) प्रवर्त्तमाने फाल्गुन मासे शुक्लपक्षे नवम्यां तिथौ सोमवासरे श्रीगूर्जर श्रीमालज्ञातीय सेथालगोत्रे श्रीखरतरपक्षीय मंत्रि विजपाल सुत मंत्रि मंडलिक तत्पुत्र मं० रणसिंह तत्पुत्र ४ प्रथमः सा० सायरः द्वितीय सा० खेटामिधः तृतीयः सा० सामन्तः चतुर्थः सा० चाचिगः । तन्मध्यतः सा० सायर भा० बाई पल्ही तत्पुत्र ४ पुत्री ३ प्रथमः सा० पद्मामिधः द्वितीयः सा० रत्नाख्यः तृतीयः सा० आसाख्यः चतुर्थः सा० पाचाख्यः पंचम-धर्मपुत्रः सा० पूयाभिधानः तद्भगिनी बाई मल्हाई बाई रंगाई बाई लखीई एतन्मध्ये श्रीअर्बुदाचलमहातीर्थ यात्रार्थ समागतेन पूर्व-योगिनीपुरवास्तव्येन पश्चात् साम्प्रतं अहमदाबाद श्रीनगरनिवासिना श्रीक्षत्रपकुलप्रसिद्ध न साह आसाकेन प्रथम भा० माधी द्वितीय भा० हमीरदे तृतीय भा० टबकू पुत्र सा० जीवराम प्रभृतिसमस्तकुटुम्बसहितेन स्वभुजोपाजितवित्तेन चित्तोल्लासतः श्रीमद्विष्णुदेवप्रासादजीर्णोद्धारः कारित. श्रीमदे वगुरुप्रसादात् आचन्द्राक्क जीयात् ॥
(६७७) विमलनाथ-पञ्चतीर्थीः ॥सं० १५२५ वर्षे माघ........ 'श्रीश्रीमालज्ञा० पित वेलाउला मात रत्नादेवि श्रेयोर्थ. . . . 'वींझलेन श्रीविमलनाथविवं का० प्रति० पिप्पलगच्छे त्रिभवीया श्रीधर्मसागरसूरिभिः । मेवानगर वा०
(६७८) मुनिसुव्रत-पञ्चतीर्थीः ॥ सं. १५२५ वर्षे के० शुभदिने प्राग्वाट व्य० आसा भा०...... कलाकेन भा० तेजु पुत्र मेहा भाणा राणादिकुटुम्बयुतेन निजश्रेयसे श्रीमुनिसुव्रतस्वामिबिंबं का० प्र० तपागच्छे श्रीसोमसुन्दरसूरिसन्ताने श्रीश्रीरत्नशेखरसूरिपट्टे लक्ष्मीसागरसूरिभिः ॥......॥
(६७६) संभवनाथ-पञ्चतीर्थीः सं० १५२५ वर्षे ............ 'मलारणावासी महरोलगोत्रे सा० श्रीमालज्ञा० सा० जेसल भा० धनवै पु० सा० नगराज भा० विणहा नाम्न्या कुटुम्बयुतया श्रीसंभवनाथबिंबं का० प्र० तपा० श्रीलक्ष्मीसागरसूरिभिः ॥ ६७६ माउन्ट आबू. कुमारी कन्या मदिर के पास द्वारिकानाथ मन्दिर
में प्रवेश करने पर जमणी बाजू के गोखले के थंभे पर ६७७ सांगानेर महावीर मन्दिर ६७८ मुंडावा पाश्वनाथ मन्दिर ६७६ किसनगढ चिन्तामणि पार्श्वनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org