________________
(१०२)
प्रतिष्ठा-लेख-संग्रहः
[६१७--६२२ .
(६१७) कुन्थुनाथ-पश्चतीर्थीः ॥ संवत् १५२१ वर्षे आषाढ सुदि ३ गुरौ श्रीश्रीमालज्ञातीय मं० नाथू भा० पार्वती पुत्र मं० वर्धमानेन भा० वानू पु० आसा मं० रूडा मं० आसा पु० धना मं० रूडा पु० शुभकर-मुख्यकुटुम्बसहितेन श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन स्वश्रेयसे श्रीकुन्थुनाथबिंबं कारितं । प्रतिष्ठितं श्रीर्भवतु।
(६१८) नमिनाथ-पञ्चतीर्थीः सं० १५२१ माघ सुदि १३ गुरौ प्रा० ज्ञातीय व्यव० नींबा पुत्र खीमा भार्या दूली पुत्र मोथा हेमा पाल्हा-सहितेन श्रीनमिनाथवि कारितं प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ॥
(६१६) श्रेयांसनाथ-पश्चतीर्थीः संवत् १५२२ वैशाख व० ३ सोमे ऊकेशज्ञातीय सा० धांधा भा० धांदलदे पुत्र सा० नरसिंह........... 'कुटुम्बयुतेन स्वश्रेयसे श्रीश्रेयांसबिंबं का० प्र० श्रीसूरिभिः ।
(६२०) नमिनाथ-पञ्चतीर्थीः संवत् १५२२ माघ सु० १३ प्राग्वाटान्व० साजणसी भा० सुलेसरी पु० व्य० चांपा भा० जइती पु० व्य० गुणिआकेन भा० चांपू प्र० कुटुम्बयुतेन स्वश्रेयसे श्रीनमिनाथबिंबं का० प्र० श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः ।। अहम्मदावादतः ।।
(६२१) विमलनाथ-पञ्चतीर्थीः संवत् १५२२ वष फा० वदि ५ बुध ऊकेशवंशे पाल्हाउत्रगोत्रे सा० जाटा भार्या तेजी पुत्र सा० वीराकेन भार्या सकतादे प्र० कुटुम्बयुतेन श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं । श्रीतपागच्छनायक-श्रीश्रीश्रीलक्ष्मीसागरसूरिभिः ॥ श्रीः॥
(६२२) श्रेयांसनाथ-पञ्चतीर्थीः । संव० १५२२ वर्षे फागुण वदि ११ उसवाल कठवलियागोत्रे सोढा भा० धावी पु० सा० नाथा दूदा वैजराजाभ्यां आत्मश्रे० श्रीश्रेयांसनाथबिंबं का० श्रीधर्मघोषगच्छे श्रीधर्मसुन्दरसूरिप० प्र० श्रीलक्ष्मीसागरसूरिभिः ॥
६१७ मंदसौर नयापुरा आदिनाथ मन्दिर ६१८ नागोर बड़ा मन्दिर ६१६ भिनाय महावीर मन्दिर ६२० डग ऋषभदेव मन्दिर ६२१ कोटा चन्द्रप्रभ मन्दिर ६२२ सांगानेर महावीर मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org