SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ले० ६२३-६२८ ] प्रतिष्ठा-लेख संग्रह: (६२३) चन्द्रप्रभ - पञ्चतीर्थी: ।। सं० १५२२ वर्षे फा० सु० ३ सोमे नागपुरवास्तव्य ऊकेश सा० जगत भार्या सरसती पुत्र हंसाकेन भार्या लखी पुत्र परवत पहिराज हांसल नार्निंग छाजू प्रमुखकुटुम्बयुतेन निजश्रेयसे श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० मलधारीगच्छे श्रीगुणसुन्दरसूरिभिः || (६२४) सुमतिनाथ - पञ्चतीर्थीः सं० १५२२ वर्षे फा० सु० चं० कहुरवासी गुर्जरज्ञातीय सा० जेसिंघ भा० हचू सुत सा० आसा भार्यया मं० अर्जुन भा० करणू पुत्र्या श्रा० मंजूनाम्न्या निजश्रेयसे श्रीसुमतिनाथबिंबं कारितं प्रति० तपागच्छनायक - श्रीलक्ष्मीसागर सूरि पुरन्दरैः || (६२५) सुमतिनाथ - पञ्चतीर्थीः सं० १५२२ वर्षे ... श्रीकाष्ठासंघे स० गच्छे भट्टारक श्रीसोमकीर्त्तिभिः प्रतिष्ठितं नरसिंह दानीपतेगोत्रेण पानाराम पुत्र जगमालकेन श्रीसुमतिनाथबिंबं कारापितं ॥ (६२६) वासुपूज्य - पञ्चतीर्थीः सं० १५२३ वर्षे वैशाख वदि १ सोमे श्रीश्रीमालज्ञा० संघवी ठाकुरसी भा० तेजू सु० वाला भा० अमरी नाम्न्या स्वपुण्यार्थं जीवितस्वाम श्रीवासुपूज्यबिंबं कारितं पूर्णिमापक्षे वटपद्रीय भट्टारक- श्री साधुरतनसूरिपट्टे श्रीसाधुसुन्दर सूरीणामुपदेशेन प्रति० रेवडीवास्तव्य ॥ ( १०३) (६२७) नमिनाथ- पञ्चतीर्थीः सं० १५२३ वर्षे वैशाख शुदि ४ बुधे जालहराज्ञा० मं० चूणा भा० देकु सुत पितृ पांचा मातृ तेजू श्रेयसे सुत गोयंकेन श्रीनमिनाथबिंबं कारितं पूनिमगच्छे श्री साधुसुन्दरसूरि उपदेशेन प्रतिष्ठितं । (६२८) विमलनाथ पञ्चतीर्थी: ।। सं० १५२३ वर्षे वैशाख सुदि १३ दिने मंत्रिदलीय मुडले गोत्रे सा० रतनसी भार्या बाऊँ पुत्र सा० देवराजेन भार्या रामति पुत्र सा० मेघराजयुतेन स्वपुण्यार्थ श्रीविमलनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः || ६२३ जयपुर पंचायती मन्दिर ६२४ आमेर चन्द्रप्रभ मन्दिर ६२५ जयपुर पद्मप्रभ मन्दिर, घाट ६२६ सांगानेर महावीर मन्दिर ६२७ जयपर पंचायती मन्दिर ६२८ आमेर चन्द्रप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy