SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ले० ६१२-६१६] प्रतिष्ठा-लेख-संग्रहः (१०१) (६१२) कुन्थुनाथ-पञ्चतीर्थीः सं० १५२१ वर्षे वैशाख सुदि १० दिने श्रीमालज्ञातीय बहकटागोत्रे सा० जगमाल पुत्र सांचाकेन भार्या स्याणी पुण्यार्थे श्रीकुन्थुनाथबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिप? श्रीजिनचन्द्रसूरिभिः ॥ (६१३) आदिनाथ-पञ्चतीर्थीः । सं० १५२१ वर्षे जे०व०६ रवौ ऊके० भणसालीगोत्रे सा० रतना पु० चुडा भा० सारू पु० सोनाकेन श्रीआदिनाथबिंब कारितं चुडानिमित्तं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥१ (६१४) चन्द्रप्रभ-चतुर्विंशतिपट्टः सं० १५२१ वर्षे ज्ये० सु०४ मंडपदुर्गे प्राग्वाट सं० अर्जुन भा० टबकू सुत सं० वस्ता भा० रामा पुत्र सं० चांदाकेन भा० जीवीणी पु० सं० लाटा श्रातादिकुटुम्बयुतेन स्वश्रेयसे श्रीचद्रप्रभ २४ पट्ट का० प्र० तपापक्षे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। (६१५) सुमतिनाथ-पञ्चतीर्थीः सं० १५२१ वर्षे ज्ये० शु० ४ गुरु पुष्ये प्राग्वाट सा० तिहुणा भा० चमकू सुत सा० चांदा भार्या रमायी नाम्न्या स्वश्रेयसे श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीतपापक्षे श्रीसोमसुन्दरसूरिसन्ताने श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। (६१६) संभवनाथ-पञ्चतीर्थीः ॥ सं० १५२१ आषाढ वदि १३ उप० ज्ञातीय गुह उचागोत्रे मं० भडा भा० गांगी पु० देल्हा हेमा देल्हा भा० चनकू पु० दीता हेमा भा० अमरी पु० दूल्हा सहि० मं० भडानि० श्रीसंभवनाथबं(बि)बं का० प्र० श्रीबृहद्गच्छे श्रीहेमचन्द्रसूरिभिः श्रीः । ६१२ चाडसू आदिनाथ मन्दिर ६१३ मसूदा पार्श्वनाथ मन्दिर ६१४ नागोर हीरावाड़ी आदिनाथ मन्दिर ६१५ जयपुर पंचायती मन्दिर ६१६ जयपुर पंचायती मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy