SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (१००) प्रतिष्ठा-लेख-संग्रहः [६०७-६११ (६०७) चन्द्रप्रभ-पञ्चतीर्थीः ।। सं० १५२० वर्षे मार्गशिर वदि १२ दिने उपकेशज्ञातौ श्रेष्ठिगोत्रे वैद्यशा० सांगण पु० सं० सोनाकेन भार्या लाच्छलदे पुत्र समरथ सं० संसारचन्द्रनिमित्तं । श्रीचन्द्रप्रभस्वामिबिंब का० प्र० उपकेशगच्छे ककुदाचार्यसन्ताने श्रीककसूरिभिः ॥ श्रीः॥ _ (६०८) कुन्थुनाथ-चतुर्विंशतिपट्टः संवत् १५२० वर्षे पौष बदि ५ शुक्र श्रीमोढज्ञातीय मं० कान्हा भा० काबू पु० सुराकेन भा० माई सु० अनंतराम सहितेन पितृ-मातृशेयसे स्वपूर्वजननिमित्तं श्रीकुन्थुनाथचतुर्विंशतिपट्टः कारितः प्रति० श्रीविद्याधरगच्छे श्रीविजयप्रभसूरिपट्टे श्रीहेमप्रभसूरिभिः बधमान नगरे । _(६०६) श्रेयांसनाथ-पश्चतीर्थीः ॥ सं० १५२० वर्षे प्राग्वाट सं० प्रथमा पाल्हणदे सुत सं० परवत भा० चांपू सुत सं० वीसलेन भा० नाई श्रेयोथै सुत जगपालादिकुटुम्बयुतेन श्रीश्रेयांसबिंबं का० प्र० तपा० श्रीलक्ष्मीसागरसूरिभिः ।। (६१०) मुनिसुव्रत-पञ्चतीर्थीः सं० १५२१ वर्षे वै० शु०३ प्रा० सा० मीका भा० संसारदे पुत्र साल नींवाकेन भा० राणी युतेन भ्रात जावड श्रेयसे श्रीमुनिसुव्रतबिंबं का०प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। (६१) अजितनाथ-पञ्चतीर्थीः सं० १५१२ व० वै० शु० १० सोमे उसवंशे लोढागोत्रे सा० चाहड भा० देल्हू पु. निल्हा भा० सोनी करमी सु० सा हासाकेन भातृ सानाउ साखेऊ हासा भार्या रत्नी सु० सा० ठाकुर सा० ईसर सा० ऊधादी प्रमुखयुतेन स्वश्रेयसे श्रीअजितनाथबिंबं का० प्रति० श्रीबृहद्गच्छे श्रीसू रेभिः प्रतिष्ठितं ।। ६०७ नागोर बड़ा मन्दिर ६०८ नागोर बड़ा मन्दिर ६०६ नागोर चन्द्रप्रभ मन्दिर, समदड़ियों का ६१० भिनाय केसरियानाथ मन्दिर ६११ जयपुर श्रीमालों का मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy