SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ले० ६०१-६०६ ] सु० प्रतिष्ठा - लेख संग्रह: (६०१) धर्मनाथ- पञ्चतीर्थीः ॥ संवत १५१६ वर्षे माघ सुदि ५ सोमे श्रीब्रह्मारणगच्छे श्रीश्रीमाल - ज्ञातीय श्रेष्ठि देपा भार्या हरखू सुत चांपाकेन भार्या जइती सुत कर कुम्भा युतेन पित्रोः श्रेयसे श्रीधर्मनाथविंबं कारितं प्रतिष्ठितं श्रीबुद्धिसा सूरिपट्टे श्रीविमलसूरिभिः ।। सूद्रीयारणा वास्तव्य । (६०२) शान्तिनाथ - पञ्चतीर्थी: ।। सं० १५१६ • गोत्रे सा० नाथा भार्या ना 'यूतेन श्रेयोर्थं श्रीशान्तिनाथाब० पूर्णिमा० चैत्रसूरिभिः ॥ ( हह ) (६०३) शीतलनाथ पञ्चतीर्थीः सं० १५२० वर्षे वैशाख सुदि ३ सोमे उप० ज्ञा० सा० आना भा० पूरी पु० देपाकेन भा० देवलदे पु० वच्छा हर्षा नयणायुतेन श्रीशीतलनाथबिं० । का० । प्र० मडाह० भ० । श्रीनयचन्द्रसूरिभिः ॥ (६०४) चन्द्रप्रभ - पचतीर्थीः ।। सं० १५२० वर्षे वैशाख सदि ५ बुधे उपकेश० आदित्यनागगोत्रे सा० साधू पु० सं० श्रीवंत सं० सोनपाल सं० भिखाकैः भार्या पुत्र सहितैः पित्रोः श्रेयसे श्रीचन्द्रप्रभस्वामिबिंबं का० उपकेशगच्छे ककुदाचार्यसन्ताने प्र० श्रीकक्कसूरिभिः ॥ (६०५) आदिनाथ- पञ्चतीर्थीः सं० १५२० वर्षे मार्ग व० ५ गुरौ प्राग्वाट व्य० वरसिंग भा० रतनू पु० सा० छाछा भा० साधी नाम्न्या । पुत्र अदापाल सहसा भा० आदि कुटुकरिण श्रेयसे श्री आदि का० प्र० तपा० श्रीरत्नशेखरसूरिपट्ट श्रीलक्ष्मीसागरसूरिभिः ।। श्री Jain Education International (६०६) नमिनाथ- पञ्चतीर्थीः स० १५२० वर्षे मार्ग सुदि ११ सोमे प्राग्वाटज्ञातीय व्य० देवसी भार्या देल्हणदे पुत्र वपाकेन भार्या चांपू पुत्र लखमण रिद्दियुतेन स्वश्रेयसे नामिबिंब का० प्र० तपागच्छे श्रीलक्ष्मीसागर सूरि० ६०१ नागोर बड़ा मन्दिर ६०२ सवाई माधोपुर विमलनाथ मन्दिर ६०३ नागोर बड़ा मन्दिर ६०४ कोटा माणिकसागरजी का मन्दिर ६०५ जूनीआ ६०६ सिरोही अजितनाथ मन्दिर For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy