________________
(१८)
प्रतिष्ठा-लेख-संग्रहः
[५६५-६००
(५६५) धर्मनाथ-पञ्चतीर्थीः संवत् १५१६ वर्षे ज्येष्ठ सुदि : शुक्र श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय व्यव० पूना भार्या देऊ सुत डाहाकेन भार्या लाखू सुत नरसिंह सीहा सहितेन मातृपितृश्रे० श्रीधर्मनाथविवं कारापित। प्र० श्रीविमलसूरिभिः ।। तिलवडीग्रामवास्तव्यः ।।
(५६६) शान्तिनाथ-पञ्चतीर्थीः सं० १५१६ आषाढ व. १ मंत्रिदलीय। श्रीकाणागोत्रे ठ० लाधू भा० धम्मिणि पु० सं० अचलदासेन पु० उग्रसेन लक्ष्मीसेन सूर्यसेन बुद्धिसेन देपालादियुतेन श्रीशान्तिविंबं का. प्रति.श्रीजिनसुन्दरसूरिपट्ट श्रीजिनहर्षसूरिभिः।
(५६७) शान्तिनाथ-पञ्चतीर्थीः सं० १५१६ व० आषाढ वदि १ मंत्रिदलीय श्रीकाणागोत्रे ठ० लाधू भा० धर्मिणि पु० सं० अचलदासेन पु० उग्रसेन लक्ष्मीसेन सूर्यसेन देवपाल वीरसेन पहिराजादियुतेन श्रीशान्तिबिंब का० प्रति० श्रीख० श्रीजिनसुन्दरसूरिपट्टे श्रीजिनहर्पसूरिभिः ॥
(५६८) धर्मनाथ-पञ्चतीर्थीः । सं० १५१६ वर्षे आषाढ वदि ६ प्राग्वाट सा० चउहत्थ भा० सारू पुत्र सा० जसाकेन भा० तोली पुत्र खीमादिकुटुम्बयुतेन श्रीधर्मनाथबिंब का० प्र० तपा श्रीसोमसुन्दरसुरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः ।। धीथिला
(५६६) अभिनन्दन-पञ्चतीर्थीः ॥ सं० १५१६ वर्षे मार्ग० शुदि ५ शुक्र ऊकेश सा० हांसाकेन भा० हांसलदे । पु० भोजा भार्या भरमादे लघुभ्रातृ जावड कुटुम्बसहितेन श्रीअभिनन्दनबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । शुभंभवतु ज्ञेयं ॥
__ (६००) शान्तिनाथ-पञ्चतीर्थीः ॥सं० १५१६ वष माघ सुदि ४ रवौ उप० ज्ञातीय सा० राणा भा० दे पु० लोला भा० तेजू मेधा मना सहितेन । पितृश्रेयसे श्रीशान्तिवैवं कारितं प्रतिष्ठितं श्रीसंडेरगच्छे श्रीईसरसूरिपट्टे श्रीशान्तिसूरिभिः। ५६५ अजबगढ़ बड़ा मन्दिर ५६६ आमेर चन्द्रप्रभ मन्दिर ५१७ चोथ का बरवाड़ा महावीर मन्दिर ५६८ रतलाम शान्तिनाथ मन्दिर ५६६ जयपुर पंचायती मन्दिर ६०० जूनीआ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org