SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ले० ५६०-५६४] प्रतिष्ठा-लेख संग्रहः (६७ ) (५६०) सुमतिनाथ-पञ्चतीर्थीः ॥ सं० १५१६ वर्षे वैशाख शुदि ३ शनौ ऊ खटवडगोत्रे सा० कान्ह भा० नाथी पु० गुजर भा० चांदियुतेन आत्मश्रेयसे श्रीसुमतिनाथबिंब कारापितं । प्र० श्रीधर्मघोषगच्छे श्रीमहीतिलकसूरिणा । (५६१) सुविधिनाथ-पञ्चतीर्थीः संवत् १५१६ वर्षे ज्येष्ठ वदि शनौ प्रा० सा० पूना भार्या फदू पुत्र सा० वीरा भा० पूरी सा० वीरा पूरी पुत्र सा० डुगरेण भा० जासू सुत सा० राणा पर्वत मेरा मण्डन वीरी पुत्र सा० खेता मा० वीजूप्रभृतिकुटु-रूयुतेन श्रीसुविधिविबयुतश्चतुर्विशलिपट्टः का० प्र० श्रोरत्नशेखरसारिपट्ट श्रीलक्ष्मीसागरसूरिभिः ।। (५६२) मुनिसुव्रत-पञ्चतीर्थीः सं० १५१६ वर्षे ज्येष्ठ वदि ६ शनौ प्रा० सा० सामन्त भा० सहजलदे पुत्र सा० ठाकुरसी भार्या खेतू नाम्न्या सा० समधर वेला भोजा कुभल युतया स्वपतिश्रेयोथै श्रीमुनिसुर (ब्रत)बिंबं का० प्र० तपा० श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ।। ___ (५६३) सुमतिनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे ज्येष्ठ वदि ११ शुक्र उपकेशज्ञातीय चोरवेडियागोत्रे उएसगच्छे सा० सोमा भा० धन्नाई सु० साधु भार्या सुहागदे पुत्र इसर सहितेन स्वश्रेयसे श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं । श्रीकक्कसूरिभिः ।। सीणोर वास्तव्य ॥ (५६४) मुनिसुव्रत-पञ्चतीर्थीः सं० १५१६ वर्षे ज्येष्ठ वदि ११ शुक्र उ० ज्ञा० भावगो० गोठी वीसल पु० हीरू पु० माला भा० सारू भ्रातृ हापाकेन भा० धारू सहितेन स्वपुण्यार्थ श्रीमुनिसुव्रतबिंबं का० प्र० बृहद्गच्छे । जीरापल्लीयावरं । भ । श्रीउदयचन्द्रसूरि ! ५६० कोटा चन्द्रप्रभ मन्दिर ५६१ मंदसौर नयापुरा आदिनाथ मन्दिर ५६२ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ५६३ अजमेर संभवनाथ मन्दिर ५६४ सवाई माधोपुर विमलनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy