________________
(६६)
प्रतिष्ठा-लेख-संग्रहः
[५८४-५८६
(५८४) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५१८ वर्षे माघ शु० ५ बुधे ऊ० ज्ञा० सा० चांपा भा० चांपलदे सु० सा० सालिग भा० जाऊ सु० ऊधादि कुटुम्बयुतेन श्रेयसे श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छेश श्रीश्रीश्रीलक्ष्मीसागरसूरिभिः शांबलीयानगरे।
___(५८५) आदिनाथ-पञ्चतीर्थीः ॥संवत् १५१८ वर्षे । माघ सुदि १० उकेशवंशे थूलगोत्रे सा० गूजरेण भा० गउरदे पुत्र वेदा अजाण दूला कुशलादिपरिवारसहितेन श्रीआदिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः॥
(५८६) आदिनाथ-पञ्चतीर्थाः ॥ सं० १५१८ वर्षे माघ सुदि दशम्यां बुधे श्रीमालज्ञातीय सं० रूपा भार्या ढाली आत्मश्रेयोर्थ श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि पदे श्रीजिनचन्द्रसूरिभिः श्रीमण्डपे ठाकुरगोत्रे ।।
(५८७) पद्मप्रभ-चतुर्विंशतिपट्टः । सं० १५१८ वर्षे फाल्गुण शुदि ५ गुरौ। श्रीमूलसंघे । प्राचार्यश्रीदेवेन्द्रकीति-शिष्य-श्रीविद्यानन्दिदेव-तच्छिष्य ब्रह्मचारी-पद्माकर कारापितं हूंबडवंशे श्रेष्टि कुंपा भार्या मेधी । तयोः पुत्र सांगा भार्या लहरू तयोः पुत्र अदा भार्या माणिकदे पुत्र संघराजा अदा भ्रातृ चंदा भार्या खेतादे श्रीपद्मप्रभचतुर्विंशति का०
(५८८) श्रेयांसनाथ-पञ्चतीर्थीः ॥ सं० १५१८ वर्षे फा० व० ६ गु० उकेशज्ञातीय सा० धांधा भा० धांधलदे पु० नाल्हाकेन भा० पउमादे पु० लूणादि कुटुम्बयुतेन स्वश्रेयोर्थ श्रीश्रेयांसनाथबिंबं का० प्र० श्रीधनेश्वरसूरिभिः ॥ नागगोत्रे । श्री ।।
(५८६) शान्तिनाथ-पञ्चतीर्थीः सं० १५१६ वर्षे चै० व० ११ टींबानीवासी प्राग्वाटज्ञा० सा० केशव भा० भोली सुत सा० लाडणेन भा० मरगदि सुत जसनोर प्रमुखकुटुम्बयुतेन निजश्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं तपागच्छाधिराज श्रीश्रीश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । श्री:
५८४ कोटा चन्द्रप्रभ मन्दिर ५८५ नागोर बड़ा मन्दिर ५८६ रायपुर चन्द्रप्रभ मन्दिर ५८७ वहियल पार्श्वनाथ मन्दिर ५८८ मालपुरा मुनिसुव्रत मन्दिर ५८६ नागोर बड़ा मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org