SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (६२) प्रतिष्ठा-लेख-संग्रहः [५६३-५६७ (५६३) धर्मनाथ-पञ्चतीर्थीः संवत् १५१७ वर्षे चैत्र शु० १३ गुरु प्राग्वाट सा० गोगन भा० संद्र पुत्र सा० जताकेन भा० शाणी भ्रातृ जग्गा भा० हीरू प्र० कुटुम्बयुतेन स्वश्रेयसे श्रीधर्मनाथबिंबं को० प्र० तपागच्छे भ० श्रीरत्नशेखरसूरिभिः॥ (५६४) अजितनाथ-पञ्चतीर्थीः सं० १५१७ वर्षे चै० शु० १३ गुरुवा० श्रीमालवंशे नउवीया गोत्रे सा० घोघर भा० कीता सुत वाल्हा-पाल्हाभ्यां ना० मडगू हांसु-पूताभ्यां सश्रेयोर्थ श्रीअजितबिंबं कारितं प्रतिष्ठितं तपा श्रीरत्नशेखरसूरिभिः इवाग्रमी....। (५६५) वासुपूज्य-पञ्चतीर्थीः संवत् १५१७ वर्षे चैत्र सु० १२ गु० प्राग्वाटज्ञा० सं० चूडा भा० चाहणदे पुत्र सं० उगमेन भा० साऊ पु० काला भा० चांपा भा० भला प्र० कुटुम्बयुतेन श्रीवासुपूज्यबिंब का० प्र० तपा० श्रीरत्नशेखरसूरिभिः । (५६६) कुन्थुनाथ-पञ्चतीर्थीः । सं० १५१७ वर्षे वैशाख सु० ३ बुधे श्रीउएसवंशे व्य० देपा भा० देल्हणदे पु० व्य० उदिरश्रावकेण भा० ऊमादे पु० देवा हापराजेन भ्रातृ सा० महिरा सहितेन मि.ई देवलदे पुण्यार्थं श्रीअंचलगच्छेश-श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन । (५६७) श्रेयांसनाथ-चतुर्विंशतिपट्टः सं० १५१७ वर्षे ज्येष्ठ शु० ६ सोमे श्रीश्रीमालज्ञा० मं० गोइंद भा० घरघति पुत्र थिरपाल सुश्रावकेण भ्रातृ देवा भा० रूपिणि पुत्र सहिसा चउथा केसव पौत्र रत्ना सहितेन श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रा० सहजलदे श्रेयोर्थ श्रीश्रेयांसनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीसंघेन ॥ श्रीः॥ ५६३ नागोर बड़ा मन्दिर ५६४ सांगानेर महावीर मन्दिर ५६५ अजमेर संभवनाथ मन्दिर ५६६ सांगानेर महावीर मन्दिर ५६७ सांगानेर चन्द्रप्रभ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy