SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ले० ५५७-५६२] प्रतिष्ठा-लेख-संग्रहः (६१) (५५७) सुमतिनाथ-पञ्चतीर्थीः ॥ संवत् १५१६ वर्षे ज्ये० शु०५प्रा० ज्ञा० सा० धुबा भा० देऊ पुत्र सा० नामसी भा० तारू पुत्र सा० राजाकेन भा० पूरी पुत्री रमाई भ० (?) चमकू प्र० कुटुम्बयुतेन स्वश्रेयसे श्रीसुमतिबिंब का० प्र० तपागच्छेशश्रीसोमसुन्दरसूरिशिष्य श्रीरत्नशेखरसूरिभिः । श्रीअवंतीस्थाने ।। (५५८) मुनिसुव्रत-पञ्चतीर्थीः सं० १५१६ वर्षे ज्ये० शुदि ६ दिने प्रा० ज्ञातीय सा० साल्हा भा० लापा पुत्र सा० जाल्हाकेन भा० कीकी सपराई प्रमुखकुटुम्बयुतेन स्वश्रेयसे श्रीमुनिसुप्रतबिंबं का० प्र० तपा० श्रीसोमसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिभिः ॥ (५५६) सुमतिनाथ-चतुर्विशतिपट्टः ॥ सं० १५१६ वर्षे आषाढ सु० ३ रवौ गिरिपुरवास्तव्य हुंबडज्ञाती० कोट पूना भा० साणी सुतया सा० गोपा सा० भोजा भगिन्या पोमी सु० धृति ठ० धर्मा भार्यया भानू नाम्न्या सुत सोमा तथा ठ० रामा भा० शिवा अदा देवसी जावड वेगडादियुतया स्वसुत देवा श्रेयोथे श्रीसुमतिनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरिभिः ।। (५६०) पद्मावती-पाश्वनाथः सं० १५१६ आषाढ सुदि ५ श्रेष्ठिगोत्रे नींवा भार्या रूपी पु० ताल्हा तेजा नेजा खीदा बहुरा पद्मावती प्रणमंति । (५६१) श्रेयांसनाथ-पश्चतीर्थीः ॥ संवत् १५१६ कार्तिक व० २ रवौ श्रीश्रीवंशे लघुसन्ताने मं० माला भा० महिगलदे पुत्र मं० सामा भार्या रत्नादे पुत्र वाछाकेन भार्या अमरी पुत्र सीधर हांसा कीका-सहितेन श्रीअंचलगच्छगुरु श्रीश्रीजयकेसरिसूरीणां उपदेशेन स्वश्रेयसे श्रीश्रेयांसबिबं कारितं प्रतिष्ठितं श्रीसंघेन ॥श्रीः॥ (५६२) पार्श्वनाथ-पञ्चतीर्थीः संव० १५१७ वर्षे चैत्र सु. १३ गु० प्राग्वाट ज्ञा० सा० लखमण भा० साधू पुत्र साह गोवलेन भा० राजू युतेन स्वश्रेयसे श्रीपार्श्वबिंवं का० प्र० तपागच्छेश श्रीमुनिसुन्दरसूरिपट्टे श्रीरत्नशेखरसूरिभिः । ५५७ कोटा खरतरगच्छ आदिनाथ मन्दिर ५५८ दाहोद पार्श्वनाथ मन्दिर ५५६ जयपुर पद्मप्रभ मन्दिर. घाट ५६० अजमेर संभवनाथ मन्दिर ५६१ सेमलिया शान्तिनाथ मन्दिर ५६२ जयपुर सुमतिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy