________________
ले० ५६८-५७२]
प्रतिष्ठा-लेख-संग्रहः
(६३)
(५६८) वासुपूज्य-पञ्चतीर्थीः सं० १५१७ वर्षे आ० व० ७ दिने सोमे सा० धरणा भा० मूली सुत सा०मंदिरवदेस (?) भा० समीरदे परि० देवादिकदेवयुतेन...''श्रीसोमसुन्दरसूरिभिः ॥ श्रीरत्नशेखरसूरि... श्रीधर्मसागरसूरिभिः
(५६६) धर्मनाथ-चतुर्विशतिपट्टः ॥ॐ॥ संवत् १५१७ वर्षे मार्ग सुदि २ शनौ । मूलनक्षत्रे । लोढा गोत्रे सा० गोगा । गोरान्वये । सा। आसपालसन्ताने । सा० लाखा पुत्र सा। सोनपाल । तत्पुत्रेण । सा० डीडाकेन । निजपितामही लखसिरि पुण्यार्थ श्रीधर्मनाथबिंब कारितं । प्रतिष्ठितं । तपागच्छे । श्रीहेमहंससरिपट्टे। श्रीहेमसमुद्रसूरिभिः
(५७०) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संवत् १५१७ वर्षे माघ वदि ५ दिने उपकेशज्ञातौ दूगडगो० सा० सुहडा भा० गुणपालही पु० नगराज भा० नावलदे पु० नानिग मूला सोढल वीरदे हमीरदे सहितेन श्रीश्रेयांस बिंबंका० श्रीरुद्रपल्लीयगच्छे श्रीदेवसुन्दरसूरिपट्टे प्र० श्रीसोममुन्दरसूरिभिः ।।
(५७१) कुन्थुनाथ-पञ्चतीर्थीः संवत् १५१७ वर्षे माघ वदि ६ गुरौ । उपकेशज्ञा० तातहड़गोत्रे सा० समदा भा० कालाही पुत्र सा० गऊरा सा० पद्मा सहितेन श्रीकुन्थुनाथबिंब कारापितं आत्मश्रे योथै उप० ग० कुक० प्रतिष्ठितं श्रीकक्कसूरिभिः॥
(५७२) धर्मनाथ-पञ्चतीर्थीः ॥ सं० १५१७ वर्षे माघ सु० ५ शुक्र प्राग्वाट्ज्ञा० श्रे० डउठा भा० हरखू सुत श्रे० नागाभा० आजी सुत श्रे० जिनदासेन स्वश्रेयसे श्रीधर्मनाथबिंबं आगमगच्छे श्रीदेवरत्नसूरिगुरूपदेशेन कारितं प्रतिष्ठापितं च ॥
५६८ मालपुरा ऋषभदेव मन्दिर ५६६ किशनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर ५७० नागोर बड़ा मन्दिर ५७१ जयपुर पंचायती मन्दिर ५७२ अजमेर संभवनाथ मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org