________________
ताए एतस्स तुजसं असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्स ण कुलस्स खंपणं काहं, जेण मलिणीभवेजा सत्रमवि कुलं अम्हाणंति, तओ गोयमा ! चिंतियं तेण परवडणाजहा णं अहो धनोऽहं जस्स अपुत्तस्साविय एरिसा धूया अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेस् अहो कुलकलंकभीरुयत्तणं अहो खणे खणे बंदणीया एसा जीए एमहन्ते गुणे ता जाव णं मज्झ गेहे परिवसे एसा तावणं महामहंते मम सेए, अहादिट्ठाए संभरियाए संलावियाए चेव सुज्झीयए इमीए, ता अपुत्तस्सणं मझं एसा चेव पत्ततुलत्ति चिंतिऊणं भणिया गोयमा ! सा तेण नरवइणा-जहा णं न एसो कुलकमो अम्हार्ण वच्छे ! जं कट्ठारोहणं कीरइत्ति, ता तुम सीलचारित्तं परिवालेमाणी दाणं देसु जहिच्छाए कुणसुय पोसहोववासाई विसेसेणं तु जीवदयं, एयं रजं तुज्झंति, ता णं गोयमा! जणगेणं एवं भणिया ठिया सा समप्पिया य कंचुईणं अंतेउररक्खपालाणं, एवं च वच्चंतेणं कालसमएणं तओ णं कालगए से नरिंदे, अन्नया संजुजिऊणं महामईहिं णं मंतीहिं को तीए चालाए रायाभिसेजओ, एवं च गोयमा ! दियहे दियहे देइ अत्याण, अहऽन्नया तस्थ णं बहुबंदचहभहतडिगकप्पडिगचउरवियक्खणमंतिमहंतगाइपुरिससयसंकुलअत्याणमंडवमझमि सीहासणोवविट्ठाए कम्मपरिणइवलेणं सरागाडिलासाए चक्खूए निझाए तीए सबुत्तमरुवजोवणलावण्णसिरीसंपओबवेए भावियजीवाइपयस्थे एगे कुमारवरे, मुणियं च तेण गोयमा ! कुमारेणं-जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंधयारमणंतदुक्खदायगं पायालं, ता अहमोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागर्जतं, किं मए जीविएणं, दे सिग्धं करेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुट्टेमि णं सुदुर पच्छित्तं, जाव णं काऊण सयलसंगपरिचायं समणुढेमिण सयलपावनिदलणं अणगारधर्म, सिढिलीकरेमि णं अणेगभवंतरविइने सुदुशिमोक्खे पावबंधणसंघाए, चिदिद्धी अपवस्थियस्स णं जीवलोगस्स जस्स एरिसे अणप्पवसे इंदियगामे अहो अदिट्ठपरलोगपञ्चवायया लोगस्स अहो एकजम्माभिणिविट्ठचित्तया अहो अविण्णायकजाकज्जया अहो निम्मेरया अहो निप्परिहासया अहो परिच. तलजया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदुभिवारसज्जपावागमे देसे, हा हा हा घट्ठारिए ! अहन्नेणं कम्मट्ठरासी जमुइरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररूवपरिदसणेणं णयणेसुं रागाहिलासे, परिचिच्चाणं इमे विसए तओ गेण्हामि पश्चजति चिंतिऊणं भणियं गोयमा ! तेणं कुमारवरेणं, जहा णं खंतमरिसियं णीसाल तिविहंतिविहेणं तिगरणसुदीए सबस्स अत्याणमंडवरायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं, तत्य णं गहियं पत्थयणं, दोखंडीकाऊणं वऽसियं फेणावलीतरंगमउयं सुकुमालबत्थं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्थेणं सुयणजणहियए इव सरलवित्तलयखंडे, तओ काऊणं तिहुयणेक्वगुरूणं अरहंताणं भगवंताणं जगप्पवराणं धम्मतित्यंकराणं जहुत्तविहिणाऽभिसंथवणं बंदणं, से णं चलचलगई पत्ते णं गोयमा ! दूरं देसतरं से कुमारे जाव णं हिरण्णुकरडी णाम रायहाणी, तीए रायहाणीए धम्मायरियाण गुणविसिवाणं पउत्ति अनेसमाणे चिति पयत्ते से कुमारे- जहा णं जाव ण ण केई गुणविसिट्टे धम्मायरिए मए समुवल ताविहई चेव मएवि चिट्ठियाई, तो गयाणि कबयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिंद, एवं च मंतिऊणं जाव णं दिवो राया, कयं च काय, सम्माणिओ य णरणाहेणं, पडिच्छिया सेवा, अन्नया लद्धावसरेणं पुट्टो सो कुमारो गोयमा! तेणं नरवइणा-जहा भो भो महासत्ता! कस्स नामालंकिए एस तुज्झ हत्यमि विरायए मुहारयणो?, को वा ते सेविओ एवइयं काले ?, के बा अ.
वमाणए कए तुह सामिणत्ति ?, कुमारेणं भणियं जहा णं जस्स नामालंकिए णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिएर्ण IS इमे मुहारयणे, तओ नरवडणा भणियं-जहाणं किं तस्स सहकरणति?, कुमारणं भणिय-नाहं अजिमिएणं तस्स चक्खुकुसीलाहम्मस्स र्ण सहकरणं समुबारेमि, तओ रण्णा भ.
णियं-जहा णं भो भो महासत्त ! केस एसो चक्खुकुसीलो भण्णे ? किं वा णं अजिमिएहिं तस्सद्दकरणं नो समुचारियए?, कुमारेण भणियं-जहा णं चक्खुकुसीलोत्ति सदाए, थाणतरेहितो जइ कहा(दा)इ इह तं विट्ठपञ्चर्य होही तो पुण बीसत्थो साहीहामि, जं पुण तस्स अजिमिएहिं सहकरणं एतेणं ण समुचारीयए, जहा णं जइ कहा(दा)इ अजिमिएहिं थेय तस्स चक्सुकुसीलाहम्मस्स णाममाहर्ण कीरए ताणं णत्थितंमि दियहे संपत्ती पाणभोयणस्सत्ति, ताहे गोयमा ! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हकाराविया रसवई, उवविट्ठो भोयणमंड. वेराया सह कुमारेणं असेसपरियणेणं च, (आणावियं) अट्ठारसखंडखजयवियप्पं णाणाविहमाहारं, एयावसरंमि भणियं नरवइणा जहा णं भो भो महासत्त ! भणसु णीसको तुम संपर्य र तस्स णं चक्खुकुसीलस्स णं सहकरणं, कुमारेणं भणियं-जहाणं नरनाह ! भणिहामि भुत्तुत्तरकालेणं, णखणा भणियं-जहाण भो महासत्त! दाहिणकरधरिएणकवलेणं संपर्य चेय भणसु जे णं सु जइ एयाए कोडीए संठियाणं केई विग्धे हवेजा ताणमम्हवि सुदिट्ठपच्चए संते पुरपुरस्सरे तुज्झाणत्तीए अत्तहियं समणुचिट्ठामो, तओ णं गोयमा ! भणियं तेण कुमारेणं-जहा णं एयं एवं अमुगं सहकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणअदधदुजायजम्मस्सत्ति, ता गोयमा ! जाव णं चेवइयं समुलवे से ण कुमारवरे ताव णं अणोहिपवित्ति| ११७० महानिशीथच्छेदसूत्र, अजय-८
मुनि दीपरत्नसागर