________________
*
*
एणेव समुदासियं तक्खणा परचकेणं तं रायहाणी, समुद्धाइए णं सन्नदबदुखए णिसियकरवालकुंतविष्फुरंतचक्काइपहरणाडोचवम्गपाणी हणहणहणरावभीसणा बहुसमरसंघहादिण्णपिट्ठी जीयतकरे अउलबलपरकमेणं महाबले परवले जोहे, एयावसरम्हि य कुमारस्स चलणेसु निवडिऊणं दिट्ठपच्चए मरणभयाउलत्ताए अगणियकुलकमपुरिसयारं विप्पणासे, दिसिमे. कमासइत्ताणं सपरिगरे पणद्वे से गं नरवरिद, एत्यंतरमि चिंतिय गोयमा! तेणं कुमारेणं-जहा णं नो सरिस कुलकमेऽम्हाणं जं पढेि दाविजा, णो णं तु पहरियकं मए कस्सावि णं अ. हिंसालक्खणधर्म वियाणमाणेणं फयपाणाइवायपचक्खाणेणं च, ता किं करेमिणं?, सागारे भत्तपाणाईर्ण पञ्चक्खाणे अहवा गं करेमि?, जओ दिवे णं ताव मए दिट्ठीमित्तकुसी. लस्स णामम्गहणेणावि एमहंतसंविहाणगे, ता संपर्य सीलस्साविणं एवं परिक्खं करेमित्ति चितिऊर्ण भणिउमाढत्तेणं गोयमा से कुमारे-जहा गं जड अहयं पायामिनेणावि कसीलो ताण मा णीहरेजाह अक्खयतणू खेमेणं एयाए रायहाणीए, अहा णं मणोवइकायतिएणं सवपयारेहिं णं सीलकलिओ तामा बहेजा ममोपरि इमे सुनिसिए दारुणे जीयतकरे पहरणणिहाए, णमो २ अरहंताणति भणिऊणं जाव णं पवरतोरणदुवारेणं चलचवलगई जाउमारदो, जावणं पडिकमे येवं भूमिभागं ताव णं हलावियं कप्पडिगवेसेणं गच्छड एस नरवड. तिकाऊणं सरहसं हण हण मर मरति भणमाणक्सित्तकरवालादिपहरणेहिं पवरबलजोहेहिं. जावणं समुदाइए अचंतं भीसणे जीयंतकरे परबलजोहे सावणं अविसण्ण अणददयाभी. यअतत्यअदीणमाणसेणं गोयमा ! भणिय कमारण- जहाण भो भो दुद्धपरिसा ! ममोवरि चेह एरिसेणं घोरतामसभावेण अन्तिए, असइंपि सहजझवसायसंचियपण्णपभारे एस अहं... से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणियासु जहा णं णिलुको अम्हार्ण भएणं, ता पहरेजासु जइ अस्थि बीरियंति, जावेत्तियं भणे ताव णे तक्खणं चेव भिए ते सो गोयमा ! परवलजोहे सीलाहिद्वियत्ताए तियसाणपि अलंघणिजाए तस्स भारतीए, जाए य निचलदेहे. तओ यणं धसत्ति मुछिऊर्ण णिचिद्वे णिवडिए धरणिवढे से कमारे, एयाव. सरम्ही उ गोयमा! तेण णरिंदाहमेणं गुहियमायाविणा वुत्ते धीरे सवत्थावी समत्थे सबलोयभमंते धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपचभरिए संधिविग्गहिए निउत्ते छहाले पुरिसे जहाणं भो भो (गिण्हेहतुरियं रायहाणीए वजिदनीलससिसूरकंतादीए पवरमणिरयणरासीए हेमजुणतवणीयजंबूणयसुषमभारलक्खाणं, कि बहुणा?, विसुद्धबहुजबमोत्लियविहुमखारिलक्खपडिपुनस्सणं कोसस्स चाउरंगस्स(य)बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेतिपउनिमाणेह जेणाहं णिव्युओ भवेयं, ताहे नरवहणो पणाम काऊण गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं चलचवलजइणकमपवणवेगेहि णं आरुहिऊणं जचतुरंगमेहि निउंजगिरिकंदरुदेसपहरिकाओ खणेण पत्ते रायहाणि, दिवो य तेहि पामदाहिणभुयाए पासवेहि वयणसिरोमहे विलुप्पमाणो कुमारो, तस्स य पुरओ सुक(१)माभरणणेवस्था दसदिसासु उजायमाणी जयजयसहमंगलमहला स्यहरणवावडोभयकरकमलविरहयंजली देवया, तं च दठूण विम्हयभूयमणे लिप्पकम्मणिम्मविए(ठिए),एयावसरम्हि उगोयमा ! सहरिसरोमंचकंचपुलायसरीराए णमो अरहताणंति समुचरिऊण भणिरे गयणद्वियाए पश्यणदेवयाए से कुमारे-तंजहा 'जो दलइ मुट्ठिपहरेहिं मंदरं धरह करयले वसुहं । सबोदहीणविजलं आयरिसह एकपोद्रेणं ॥१३॥ टाले सम्गाउ हरि कुणह सिर्व तिहुयणस्सविखणेणं । अक्वंडियसीलाणं कुत्तोऽवि ण सो पहुप्पेजा ॥४॥ अहवा सोचिय जाओ गणिजए तिहुयणस्सविस बंदो। पुरिसो व महिलिया वा कुलुग्गउ जो न खंडए सीलं ॥५॥ परमपवित्तं सप्परिससेवियं सयलपावनिम्महणं । सवत्तमसोक्खनिहिं सत्तरसविहं जयइ सील ॥६॥ ति भाणिऊण गोयमा मत्ति मुका कुमारस्साबार कुसुमबाट पवयणदेवयाए, पुणोऽवि भणिउमादत्ता देवया-तंजहा 'देवस्स देति दोसे पवंचिया अत्तणो सकम्मेहिं । ण गुणेसु ठविंतऽपं सुहाई मुखाए जोएंति ॥१७॥मझत्वभाववत्ती समदरिसी सप्पलोयवीसासी । निक्लेवयपरियर्स दियो न करेड तं ढोए॥८॥ता पुजिमऊण समुत्तमं जणा सीलगुणमहिदढीयं । तामसभावं चिचा कुमारपयपंकयं णमह ॥ १९॥ सि भणिऊणं असणं गया देवया इति, ते छाउपुरिसे लहुं व गंतूर्ण साहियं तेहिं नरवइगो, तओ आगओ बहुविकप्पकालोलमालाहिं णं आऊरिजमाणहिययसागरो हरिसविसायबसेहि भीउड्ड. (ह)या तत्थचकियहियओ सणियं गुज्झसुरंगखडकियादारेणं कंपंतसवगत्तो महया कोउहल्लेणं, कुमारदसणुकंठिओ य तमुद्देस, दिट्ठो य तेणं सो सुगहियणामधेजो महायसो महा सत्तो महाणुभावो कुमारमहरिसी, अपडिवाइमहोहीपचएणं साहेमाणो संखाइयाइभवाणुहयं दुक्खसुहं सम्मत्ताइलंभ संसारसहावं कम्मबंधद्वितीविमोक्खमहिसालकखणमणगारे वय. संध गरादीणं सहणिसमो सोहम्माहिवइधरिउवरिपंडरायवत्तो, ताहे य तमदिट्ठपुरमच्छेरगं दळूण पडिबदो सपरिगहो पाओ य गोयमा ! सो राया परचकाहिचवि, एत्वंतरमि पहयमुस्सरगंभीरगहीरदुंदुभिनिग्घोसपुत्रेणं समुग्घुटुं चउधिहदेवनिकाएणं, तंजहा-'कम्मट्ठगंठिमुसुमूरण, जय परमेट्टिमहायस। जय जय जयाहि चारित्तदसणणाणसमष्णिय ! ॥२०॥ सञ्चिय जणणी जगे एका, बंदणीया सणे २ । जीसे मंदरगिरिगरुओ, उयरे वुच्छो तुमं महामणि ॥२१॥ त्ति भणिऊणं विमुंचमाणे सुरमिकुसुमबुद्धि भत्तिभरनिवभरे विस्यकरकमलं. ११.७१ महानिशीथच्छेदमूत्रं, अन्सा -८
मुनि दीपरत्नसागर
4
८% A
५.