________________
जरामरणवेयणावहुलं । तह घत्तह काउं जे जह मुचह सङ्घदुक्खाणं ॥१३९॥१-२०-५८६॥ इति तदुवैचारिकप्रकीर्णकम् ५॥ [ 3020-25- संस्तारकप्रकीर्णकम्-काऊण नमुकारं जिणवरवसहस्स वद्धमाणस्स संथारंमि निबद्धं गुणपरिवाडि निसामेह || १ || ५८७॥ एस किराराहणया एस किर मणोरहो सुविहिआणं। एस फिर पच्छिमंते पडागहरणं सुविहियाणं ॥ २ ॥ भुईगहणं जह नक्कयाण अवमाणयं अवज्झा ( वझा ) णस्स महाणं च पडागा तह संथारो सुविहिणं ॥ ३ ॥ पुरिसवरपुंडरीओ अरिहा इव सङ्घपुरिससीहाणं महिलाण भगवईओ जिजणणीओ जयंमि जहा ॥ ४ ॥ बेरुलिउड मणीणं गोसीसं चंदणं व गंधाणं जह व रयणे वरं तह संथारो सुविहिआणं ॥ ५ ॥ वंसाणं जिणवंसो सबकुलाणं च सावयकुलाई । सिद्धिगई व गईणं मुत्तिमुहं सव्वसुक्खाणं ॥६॥ धम्माणं च अहिंसा जणवयवयणाण साहुवयणाडं जिणवयणं च सुईणं सुद्धीणं दंसणं च जहा ॥ ७ ॥ कलाणं अच्भुदओ देवाणं दुखहं तिहुअणमि । बत्तीसं देविंदा जं तं झायंति एगमणा ॥ ८ ॥ लडं तु तए एवं पंडिअमरणं तु जिणवरक्खायं। हंतृण कम्ममा सिद्धिपडागा तुमे लद्वा ॥ ९ ॥ झाणाण परमसुकं नाणार्ण केवलं जहा नाणं । परिनिव्वाणं च जहा कमेण भणिअं जिणवरेहिं ॥ १० ॥ सबुत्तमलाभाणं सामन्नं चैव लाभ मन्नंति । परमुत्तम तित्थयरो परमगई परमसिद्धत्ति ॥ १ ॥ मूल तह संजमो वा परलोगरयाण किलिक्रम्माणं सव्युत्तमं पहाणं सामन्नं चैव मन्नंति ॥ २ ॥ लेसाण सुकलेसा निअमाणं वंभचेरवासो अ। गुत्तिसमिई गुणाणं मूलं तह संजमोबाओ ॥ ३ ॥ सव्वृत्तमनित्थाणं नित्ययरपयासिअं जहा तिथं । अभिसेउव सुराणं तह संधारो सुविहियाणं ॥ ४ ॥ सिअकमलकलससत्थि अनंदावत्तवरमइदामाणं । तेसिपि मंगलाणं संथारो मंगलं अहिअं ( प्र पढमं ॥ ५ ॥ नवअरिंग नियमसुरा जिणवरनाणा विसुद्धपत्थयणा । जे निवहंति पुरिसा संथारगइंदमारूढा ॥ ६ ॥ परमो परमडलं परमाययणंति परमकप्पुत्ति । परमुत्तमतिन्धयरो परमगई परमसिद्धित्ति ॥ ७॥ ता एयं तुमि लद्धं जिणवयणामयविभूसियं देहं । धम्मरय णामया ते पडिया भवणंमि वसुहारा ॥८॥ पत्ता उत्तमपुरिसा कलाणपरंपरा परमदिवा । पावयण साहू धीरं (धीरी) कयं च ते अन सप्पुरिसा ! ॥ ९ ॥ सम्मत्तनाणदंसणवररयणा नाणतेअसंजुत्ता। चारित्तसुदसीला तिरयणमाला तुमे लदा ॥ २० ॥ सुविहियगुणवित्थारं संथारं जे लहंति सप्पुरिसा तेसिं जियलोगसारं स्वणाहरणं कर्य होइ ॥ १ ॥ तं तित्थं तुमि लद्धं जं पवरं सङ्घजीवलोगंमि व्हाया जत्थ मुणिवरा निवाणमणुत्तरं पत्ता ॥ २ ॥ आसवसंवरनिज्जर तित्रिवि अन्था समाहिया जन्य नं नित्यंति भणती सीलवयबद्धसोवाणा ॥ ३ ॥ भंजिय परीसचमूं उत्तमसंजमबलेण संजुत्ता। भुजति कम्मरहिआ निशाणमणुत्तरं रज्जं ॥ ४ ॥ तिहुअणरजसमाहिं पत्तोऽसि तुमं हि समयकपंमि। रज्जाभिसेयमउलं विउलफलं लोइ विहरति ॥ ५॥ अभिनंद मे हिजयं तुब्भे मुक्खस्स साहणोवाओ। जं लदो संथारो सुविहिअ! परमन्धनिन्यारो ॥ ६ ॥ देवावि देवलोए भुंजंता बहुविहाई भोगाई संथारं चिंर्तता आसणसयणाई मुंचति ॥ ७॥ चंदु पिच्छणिजो सूरो इव तेअसा विदिप्पंतो घणवंतो गुणवंतो ९२३ संस्तारकप्रकीर्णकं, आहा-१-२८
मुनि दीपरत्नसागर