Book Title: Aagam Manjusha 29 Painnagsuttam Mool 06 Sanstaarag
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003929/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [29] संस्तारकं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर (Me.com. M.Ed, Ph.DJ Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ जरामरणवेयणावहुलं । तह घत्तह काउं जे जह मुचह सङ्घदुक्खाणं ॥ 139 ॥ 1-20-586 // इति तदुवैचारिकप्रकीर्णकम् 5 ॥ [ 3020-25- संस्तारकप्रकीर्णकम्-काऊण नमुकारं जिणवरवसहस्स वद्धमाणस्स संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥ 1 ॥ 587 ॥ एस किराराहणया एस किर मणोरहो सुविहिआन्न्ण्। एस फिर पच्छिमंते पडागहरणं सुविहियाणं ॥ 2 ॥ भुईगहणं जह नक्कयाण अवमाणयं अवज्झा ( वझा ) णस्स महाणं च पडागा तह संथारो सुविहिणं ॥ 3 ॥ पुरिसवरपुंडरीओ अरिहा इव सङ्घपुरिससीहाणं महिलाण भगवईओ जिजणणीओ जयंमि जहा ॥ 4 ॥ बेरुलिउड मणीणं गोसीसं चंदणं व गंधाणं जह व रयणे वरं तह संथारो सुविहिआणं ॥ 5 ॥ वंसाणं जिणवंसो सबकुलाणं च सावयकुलाई । सिद्धिगई व गईणं मुत्तिमुहं सव्वसुक्खाणं ॥ 6 ॥ धम्माणं च अहिंसा जणवयवयणाण साहुवयणाडं जिणवयणं च सुईणं सुद्धीणं दंसणं च जहा ॥ 7 ॥ कलाणं अच्भुदओ देवाणं दुखहं तिहुअणमि । बत्तीसं देविंदा जं तं झायंति एगमणा ॥ 8 ॥ लडं तु तए एवं पंडिअमरणं तु जिन्न्व्र्क्खाय्ण्। हंतृण कम्ममा सिद्धिपडागा तुमे लद्वा ॥ 9 ॥ झाणाण परमसुकं नाणार्ण केवलं जहा नाणं । परिनिव्वाणं च जहा कमेण भणिअं जिणवरेहिं ॥ 10 ॥ सबुत्तमलाभाणं सामन्नं चैव लाभ मन्नंति । परमुत्तम तित्थयरो परमगई परमसिद्धत्ति ॥ 1 ॥ मूल तह संजमो वा परलोगरयाण किलिक्रम्माणं सव्युत्तमं पहाणं सामन्नं चैव मन्नंति ॥ 2 ॥ लेसाण सुकलेसा निअमाणं वंभचेरवासो a। गुत्तिसमिई गुणाणं मूलं तह संजमोबाओ ॥ 3 ॥ सव्वृत्तमनित्थाणं नित्ययरपयासिअं जहा तिथं । अभिसेउव सुराणं तह संधारो सुविहियाणं ॥ 4 ॥ सिअकमलकलससत्थि अनंदावत्तवरमैदामाणं । तेसिपि मंगलाणं संथारो मंगलं अहिअं ( प्र पढमं ॥ 5 ॥ नवारिंग नियमसुरा जिणवरनाणा विसुद्धपत्थयणा । जे निवहंति पुरिसा संथारगइंदमारूढा ॥ 6 ॥ परमो परमडलं परमाययणंति परमकप्पुत्ति । परमुत्तमतिन्धयरो परमगई परमसिद्धित्ति ॥ 7 ॥ ता एयं तुमि लद्धं जिणवयणामयविभूसियं देहं । धम्मरय णामया ते पडिया भवणंमि वसुहारा ॥ 8 ॥ पत्ता उत्तमपुरिसा कलाणपरंपरा परमदिवा । पावयण साहू धीरं (धीरी) कयं च ते अन सप्पुरिसा ! ॥ 9 ॥ सम्मत्तनाणदंसणवररयणा नान्न्तेअस्ण्जुत्ता। चारित्तसुदसीला तिरयणमाला तुमे लदा ॥ 20 ॥ सुविहियगुणवित्थारं संथारं जे लहंति सप्पुरिसा तेसिं जियलोगसारं स्वणाहरणं कर्य होइ ॥ 1 ॥ तं तित्थं तुमि लद्धं जं पवरं सङ्घजीवलोगंमि व्हाया जत्थ मुणिवरा निवाणमणुत्तरं पत्ता ॥ 2 ॥ आसवसंवरनिज्जर तित्रिवि अन्था समाहिया जन्य नं नित्यंति भणती सीलवयबद्धसोवाणा ॥ 3 ॥ भंजिय परीसचमूं उत्तमसंजमबलेण स्ण्जुत्ता। भुजति कम्मरहिआ निशाणमणुत्तरं रज्जं ॥ 4 ॥ तिहुअणरजसमाहिं पत्तोऽसि तुमं हि स्म्य्क्प्ण्मि। रज्जाभिसेयमौलं विउलफलं लोइ विहरति ॥ 5 ॥ अभिनंद मे हिजयं तुब्भे मुक्खस्स साह्न्नोवाओ। जं लदो संथारो सुविहिअ! परमन्धनिन्यारो ॥ 6 ॥ देवावि देवलोए भुंजंता बहुविहाई भोगाई संथारं चिंर्तता आसणसयणाई मुंचति ॥ 7 ॥ चंदु पिच्छणिजो सूरो इव तेअसा विदिप्पंतो घणवंतो गुणवंतो 923 संस्तारकप्रकीर्णकं, आहा-1-28 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ himvNtmhtvikkhaao||8|| गुत्तीसमीउबेओ संजमतबनिअमजोगजुत्तमणो । समणो समाहिअमणो दसणनाणे अणमणो ॥ 9 ॥ मेरुज पब्वयाणं सयंभुरमणुब्ब चेव उधीन्न्ण्। 18 चंदो इव ताराणं तह संधारो सुविहिआणं ॥ 30 ॥ भण केरिसस्स भणिओ संथारो केरिसे व अव्गासे। उक्खंपिगस्स करणं एवं ता इच्छिमो नाउ~ ॥ 1 ॥ हायति जस्स जोगा जरा असे विविहा अ hu~ti आय्ण्का। आरहै अ संधारं सुविसुद्धो तस्स स्ण्थारो॥2॥ जो गारवेण मत्तो निच्छद आलोअर्ण गुरुस्गासे। आरुहै अ संथारं अविसुद्धो तस्स संथारो ॥ 3 ॥ जो पुण पत्तभूओ करेइ आलोअणं गुरुस्गासे। आम्है a0 सुवि0॥4॥ जो पुण दसणमैलो सिढिलचरित्तो करेइ साम्न्त्र्। Aru0 avi0॥5॥ जो पुण देसणसुद्धो आयचरित्तो करेइ साम्न्ण्। Aru0 सुवि0॥6॥ जो रागदोसरहिओ तिगुत्तिगुत्तो तिस्न्ग्म्य्र्हिओ। आव्है0, सुवि0 ॥ 7 ॥ तिहिं गारवेहिं रहिओ तिदंडपडिमोयगो फिअकित्ती। आम्है0 मुवि0॥8॥ चउबिहकसायमहणो चौहि विकहाहि विरहिओ निच्ण्। आरुहै0, सुवि0॥9॥ पंचमहवयकलिओ पंचसु समिईसु सुट्ठ आउत्तो। आम्है0, सुवि0॥40॥ छक्काया पडिविरओ रूत्भ्य्त्त्त्थान्न्विर्हिअमीओ। आरुहै0, सुवि0॥1॥ अट्ठमयट्ठाणजढो कम्मट्टविहस्स ख्व्न्न्हेउत्ति। आरु सुवि0॥3॥ जुत्तस्स उत्तमढे मलियकसायस्स निश्वियारस्स । भण केरिसो उ लाभो संथारगयस्स समणस्स? ॥ 4 ॥ जुत्तस्स उत्तमढे मलियकसायस्स निवियार्स्स्। भण केरिसं च सुक्खं संथारगयस्स खमगस्स ? ॥ 5 ॥ पढमिल्लगंमि दिवसे संथारगयस्स जो हवै लाभो । को दाणि तस्स सको अग्धं कार्ड अणग्धस्स ॥ 6 ॥ जो संखिजभवद्वी सपि खवेइ सो तहिं कम्मं । अणुसमयं साहुपयं साहू वृत्तो तहिं समए ॥ 7 ॥ तणसंथारनिसन्नोऽवि मुणिवरो bhttttraagmymoho|jN पावै मुत्तिसुहं कत्तो तं चक्कवट्टीवि, ॥ 8 ॥ तप्पु (नियपू) रिसनाडयंमिवि न सा रई तह shtthvitthaare। जिणवयणमिवि सा ते हेठसहस्सोवगूढंमि ॥ 9 ॥ जं रागदोसमइअं सुक्खं जं होइ विसयमईयं c। अणुहवै चक्कचट्टी न होइ तं वीअरागस्स ॥50॥मा हौ वासगणया न तत्थ वासाणि प्रिग्न्निज्ति। पहले गच्छं बुस्था जम्मणमरणं च ते खुत्ता ॥ 1 ॥ पच्छावि ते पयाया खिष्पं काहिति अपणो प्त्थ्ण्। जे पच्छिमंमि काले मरंति संथारमारूढा ॥ 2 ॥ नचि कारणं तणमओ संथारो नवि अ फासुआ भूमी। अप्पा खलु संथारो हवै विसुद्ध चरित्तमि ॥ 3 ॥ निचंपि तस्स भावुजुअस्स जत्थ व जहिं व स्ण्थारो। | जो होइ अहक्खाओ विहारमभुहिलहा ॥ 4 ॥ वासारत्तमि tava cittvicittaaisuttukaauunn|hmt सथार आम्हा sb'vtthaasu॥5॥ आसाअ पाअणपुर अज्जा चूल्त्ति। तीसे धम्मायरिओ पविस्स्सुओ अनिआउत्तो ॥ 6 ॥ सो गंगमुत्तरंतो सहसा उस्सारिओ अ नावाए। पडिबन्नौत्तिमहू~ तेणवि आराहि मरणं ॥ 7 ॥ पंचमवयकलिआ पंचसया अजया सुपुरिसाणं । नयरंमि कुंभकारे कडगंमि निवेसिआ तिआ॥8॥ पंचसया एगणा यायमि पराजिएण रुत्त्त्तेन्न्ण्। जंतंमि पावमइणा छुन्ना छोण कम्मेण ॥ 9 ॥ निम्ममनिरहंकारा निअयसरीरेवि अपडियदा u। तेवि तह छुज्जमाणा पडिवन्ना उत्तम अहू~ ॥ 60 ॥ दंडुनि विस्मुअजसो पडिमादसधारओ ठिओ प्द्दिम्। जउणावके नयरे सरहिं विदो सयंगीओ ॥ 1 ॥ जिणवयणनिच्छिमई निअयसरीरेऽवि अपडिषदो u। सोऽवि तह विज्झमाणो पडिवण्णा उत्तम अहू~ ॥ 2 ॥ आसी सुकोसलरिसी चाउम्मासस्स पार्न्नादिव्से। ओरुहमाणो य नगा खइओ मायाइ वग्धीए ॥ 3 ॥ धीधणियबदकच्छो पञ्चक्खाणम्मि मुदतु उवउत्तो । सो तहरि खजमाणो पडि0 ॥ 4 ॥ उज्जेणीनयरीए अवंतिनामेण विस्सुओ आसी। पाओवगमनिबन्नो मुसाणमझम्मि एगते ॥ 5 ॥ तिन्नि रयणीइ खइओ भड्रंकी रुट्टिया विकड्दती । सोवि तह खजमाणो पडि0 ॥ 6 ॥ जैमलपंकधारी आहारो सील्स्ण्ज्म्गुन्नान्न्ण्। अजीरणो य गीओ कत्तिय अजो सुरवरंमि ॥ 7 ॥ रोहीडगंमि नयरे आहारं फासुयं ग्वेस्ण्नो। कोवेण खत्तिएण य भिन्नो सत्तिप्पहारेणं ॥ 8 ॥ एगंतमणाचाए विच्छिन्ने थंडिले चढ्य देहं । सोऽवि नह भिन्नदेहो पडि ॥ 9 ॥ पाडलिपुत्तंमि पुरे चंदयगुत्तस्स चेव आसीय्। नामेण धम्मसीहो चंदसिरिं सो पयहिऊणं ॥ 70 ॥ कुङौरमि पुरखरे अह सो अब्भुटिओ ठिओ ध्म्मे। कासीअ गिद्धप? पञ्चक्रवाणं विग्य्सोगो॥1॥ अह सोवि चत्तदेहो तिरिअसहस्सेहिं खजमाणो a। सोऽवि तह खजमाणो पडिः ॥ 2 ॥ पाइलिपुनंमि पुरे चाणको नाम विस्सुओ आसी। सबारंभनिअत्तो इंगिणिमरणं अह निवनो ॥ 3 ॥ अणुलोमपूअणाए अह से सनू जओ डहै देहं । सो तहवि डन्झमाणो प्द्दिः॥4॥ गुट्ठयपाओवगओ सुबंधणा gomaye pliviyNmi| डांती चाणको पडि0 ॥ 5 ॥ काइंदीनयरीए राया नामेण अम्योसुत्ति। तो सो मुअस्स रजं दाऊणं इह चरे धम्मं ॥ 6 ॥ आहिडिऊण वमुहं मुत्तत्यविसारओ सुअर्ह्स्सो। काइंदि चेव परि अह पत्तो विगयसोगो सो ॥ 7 ॥ नामेण चंडवेगो अह से पडिछिंदद तयं देहं । सो तहवि छिजमाणो प्द्दिव्नो0॥8॥ कोसंबीनयरीए छलि. अघडा नाम विम्मुआ आसी। पाओवगमनिवन्ना बनीस ने सुअरहस्सा ॥ 9 ॥ जलमज्झे ओगाढा नईइ पूरेण निम्म्म्स्रीरा। तहविटु जलवहमले पडिवन्नाः ॥ 8 ॥ आसी कुलाण(णाल)नयरे राया नामेण स्म्न्न्दासो। नस्स अमचो रिट्ठो मिच्छादिट्टी प्द्दिनिवित्त्त्थो॥1॥ तत्व य मुणिवरवसही गणिपिङगधरोनहासि आय्रिओ|नामेन्न् उसहसेणो मुअसायरपारगो धीरो॥2॥ तस्सासी अ गणहरो नाणासस्थस्थगहि अपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुहो ॥ 3 ॥ अह सो निराणुकंपो अग्गि दाऊण मुविहिअप्स्ण्ते। सो नहवि (231) 924 संस्तारकपकीर्णकं, 10-25 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ हम0 ॥ 4 ॥ कुरुदत्तोऽवि कुमारो सिंवलिफालिज अमिआणा व्द्द्द्धो। सो तहवि DA0 ॥ 5 ॥ आसी चिलाइपुत्तो मुइंगलिआहि चालणिव को। सो तहवि kh0॥6॥ आसी गयसु. कुमालो Auyacamma'va कीलयसएहिं । धरणीअले उशियो तेणवि आराहि मरणं ॥ 7 ॥ मंखलिणावि य अरहओ सीसा तेअस्स उवगया वड्ढा । ते तहवि द्दा0॥8॥ परिजाणई तिगुत्तो जावजीवाइ स्माहार्। संघसमवायमझे सागारं गुरुनिओगेणं ॥ 9 ॥ अहवा समाहिहेउं करेइ सो पाणगस्स आहार्ण्। तो पाणगंपि पच्छा बोसिरै मुणी जहाकालं ॥ 10 ॥ खामेमि (ति) सबसंघ संवेगं सेसगाण कुन्न्मान्नो। मणवैजोगेहिं पुरा कयकारिआणुमए वावि ॥ 1 ॥ सधे अवराहपए एस खमाबेमि अज निस्स्ल्लो। अम्मापिऊसरिसया सोऽवि खमंतु मह जीवा ॥ 2 ॥ धीरपुरिसपण्णतं सप्पुरिसनिसेविअं प्र्म्धोर्ण्। धन्ना सिलायलगया साहंती उत्तम अटुं ॥ 3 ॥ नारयतिरिअगईए मणुस्सदेवत्तणे वसंतेणं । जं पत्तं मुहबुक्वंतं अणु चिंते अन्नाम्न्नो॥4॥ नरएसु वेअणाओ अणोवमाओ असाय्भुलाओ। कायनिमित्त पत्तो अर्णतखुत्तो भुविहाओ॥5॥ देवत्तेमणुअत्ते परामिओगत्तर्ण उवगएणं । दुस्वपरिकिले. ला सकरी अर्णतखुत्तो स्म्न्नुभुआ॥6॥ तिरिअगई अणुपत्तो भीममहावेअणा अणोअरया (यारा)| जम्मणमरणरहट्टे अर्णतखुत्तो प्रिम्भ्मिओ॥7॥ सुविहिब! अईयकालं अर्णतकाल तु आगयगएणं । जम्मणमरणमर्णत अर्णतखुत्तो समणुभूओ ॥ 8 ॥ नस्थि भयं मरणसम जम्मणसरिसं न विजए दुवं । जम्मणमरणार्यक छिंद ममत्तं स्रीराओ॥9॥ अन्न इमं सरीरं अन्नो जीवत्ति निच्छ्य्मीओ। दुक्खपरिकिलेसकर छिण्द्0॥10॥ जावंति केइ दुक्खा सारीरा माणसा व स्ण्सारे। पसो अर्णतखुत्तो कायस्स ममत्तदोतेणं ॥ 1 ॥ तम्हा सरीरमाई सभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिल ! जै इच्छसि उत्तमं ठाणं ॥ 2 ॥ जगाहारो संघो सबो मह खमौ निर्व्सेस्पि। अहमवि समामि सुदो गुणसंघायस्स संघस्स ॥ 3 ॥ आयरिय उपज्झाए सीसे साहम्मिए कुलगणे y। जे मे केइ कसाया सचे तिविहेण खामेमि ॥ 4 ॥ सञ्चस्स समणसंघस्स भयवओ अंजलिं करिय सीसे। सर्व खमावैत्ता अहमवि खामेमि सबस्स ॥ 5 ॥ सबस्स जीवरासिस्स भावओ ध्म्म्निहिय्निय्चित्तो। सर्व खमावैत्ता अहयंपि खमामि सदेसि ॥ 6 ॥ इय खामिआइआरो अणुत्तरं त्व्स्माहिमारुद्धो। पप्फो डतो विहर बहुविहवा(pa0 आयविवा)हाकरं kamma ॥7॥jN बदमसइखिजाहिं asumbhvsyshsskoddiihiN| एगसमएण विहुणै संथारं आरुहतो y॥8॥ इह तह विहारिणो से विग्धकरी वेयणा समुढेछ । तीसे विजनवणाए अणुसहि दिति निजवया ॥ 9 ॥ जै ताव ते मुणिवरा आरोवियवित्थरा अप्रिक्म्मा। गिरिपम्भारविलम्गा बहुसावयसंकडं भीमं ॥ 110 ॥ धीधणियषदकच्छा अणुत्तरविहारिणो स्म्क्खाया। सावयदाढगयाविहु साहंती उत्तमं अत्तुण्॥1॥ किं पुण अणगारसहायगेहिं धीरेहिं संगयमणेहिं । नहु नित्थरिजह इमो संथारो उत्तम अहू~ ॥ 2 ॥ उच्छूढसरीरघरा अन्नो जीवो स्रीर्म्म्ण्ति। धम्मस्स कारणे सुविहिया सरीरपि छड्डति ॥ 3 ॥ पोराणिया पचुप्पन्निया उ अहियासिऊण विय्न्नाओ। कम्मकलंकलबाही: विहुणै स्ण्थार्मारूदो॥4॥ अन्नाणी कम्म खवेह बहुआहिं वास्कोद्दीहिण्। तं नाणी तिहिं गुत्तो खवेड ऊसासमित्तेणं ॥ 5 ॥ अट्ठविहकम्ममूलं पहुएहिं भवेहिं संचियं पार्व्। तं नान्नी0॥6॥ एवं मरिऊण धीरा संथारंमि उ गुरू pstymi। तहाभवेण व तेण व सिजिमजा खीणकम्मरया ॥ 7 ॥ गुत्तीसमीगुणदो स्ण्ज्म्त्व्निअम्क्र्न्न्क्य्मुद्दो। सम्मत्तनाणदसणतिरयणसंपाविअमहग्यो ॥ 8 ॥ संघो सइंदयाणं सदेवमणुआसुरम्मि logammi । dulahataro bisudo to suvisuddho mhaamuddo||9||ddjjhtennvi gimhe कालसिलाए कवल्लिभू. आए। सूरेण व चंडेण प किरणसहस्संपयंडेण ॥ 120 ॥ लोगविजयं करितेण तेण प्राणोवउत्तचित्तेणं । परिसुद्धनाणदसणविभूइमंतेण चित्तेणं ॥1॥cNdgvijjhN लक्ष केवलसरिसं समाउ परिहीणं । उत्तमलेसाणुगओ पडिवन्नो उत्तमं अहू~ ॥ 2 ॥ एवं मए अभिथुआ स्ण्थार्गीद्ख्ण्ध्मारूदा। सुसमणनरिंदचंदा सुहसंकमणं सया वितु ॥ 3 ॥ (20-709) संथारगपइण्णय । समत्तं 6॥-20-shriigcchaacaarprkiirnnkm -'नमिऊण महावीर तिअसिंदनमंसियं महाभागं । गच्छायारं किंची उदरिमो सुय्स्मुदाओ॥1॥710॥ अत्येगे गोयमा! पाणी, जे