________________
बहूई वासाई समणोवासगपरियागं पाउणति ता अद्धमासियाए सलेहणाए अनाणं झुसेति ता तीसं भत्ताई अणसणाए छेदेति ना नस्स ठाणस्स अणायोइयपडिकंने विराहियसम्मत्ते कालमासे कालं किचा मुक्कबडिसए विमाणे उवधानसभाए देवसयणिजंसि जाव ओगाहणाए सुकमहग्गहत्ताए उववन्ने. तते णं से सुके महम्गहे अहणोववन्ने समाणे जाव भासामणपजनीए०, एवं खलु गो०' सुकेणं महम्गहेणं सा दिवा जाव अभिसमभागया, एगं पलिओवर्म ठिती, सुके णं भंते ! महम्महे तातो देवलोगाओ आउखएणं कहिं ग?. गो० महाविदेहे वासे सिज्झिहिति०, एवं खलु जंचू ! समर्ण निक्लेवओ।२५॥ सुफज्झयणं १०.३॥ जद्द णं भंते ! उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नाम नगरे, गुणसिलए चेइए..सेणिए राया, सामी समोसडे, परिसा निम्गया, नेणं कालेण० बहुपूनिया देवी सोहम्मे कप्पे बहुपुनिए विमाणे सभाए सुहम्माए बहुपुनियंसि सीहासणंसि चउहिं सामाणियसा
माणी विहरह. इमच ण कवलकप्प जचुहावदाव विउलण आहिणा आभाएमाणी २पासात समण भगय महावार जहा सरियामा जाब णमंसित्तासीहासणवरसि पुरत्था भिमहा सन्निसन्ना. आभियोगा जहा सुरियाभस्स, सुसरा घंटा, आभिओगियं देवं सदावेद, जाणविमाणं वष्णओ जाय उत्तरिलेणं निजाणमग्गेणं जोयणसयसाहस्सिएहिं बिग्गहेहि आगता जहा सरियामे. धम्मकहा समत्ता,तते णं सा बहुपुनिया देवी दाहिणं भुयं पसारेइ देवकुमाराणं अट्ठसय देवकुमारियाण य वामाओ भुयाओ अटुसयं तयाणंतरं च णं बहा दारगा य दारियाओ य डिभए य डिभियाओ य विउबद्द, नविहि जहा सूरियाभो उचदसित्ता पडिगते, भंतेत्ति भयवं गोयमे समर्ण भगवं महावीरं बंदइ नमसति० कूडागारसाला, बहुपुनियाए णं भंते ! देवीए सा दिशा देविड्ढी पुच्छा जाव अभिसमण्णागता', एवं खलु गो! नेणं कालेण० वाणारसी नाम नगरी, अंबसा
गं भहस्स सुभहा नाम भारिया सुकुमाला बझा अवियाउरी जाणकोप्परमाता याविहात्था, नते गं तीस सुभदाए सत्यवाहीए अभया कयाइ पुवरनावरतकाले कुटुंबजागरियं० इमेयारू जाव संकप्पे समुप्पजिन्था एवं खलु अहं भद्देणं सन्धबाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि. नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ सुलदे जाव णं तासिं अम्मगाणं मणुयजम्मजीवितफले जासिं मन्ने नियकुचिरसंभुयमाई यणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुलमम्मणप्पजंपिनाणि थणमूलकक्सदेसभागं अभिसरमाणगाणि पण्हयंति, पुणो य
सम्मणमजुलप्पभाणए, अहण अधण्णा अपुण्णा अकयपुष्णा एना एगमविन पत्ता आहय० जाय झियाइ, नेणं कारण सुजतात ण अज्ञातो इरियासमितातो भासासमिनातो एसणासमितानो आयाणभंडमननिक्खेवणासमितातो उचारपासवणखेलजइसिघाणपारिट्टावणियासमियातो मणगुनाओ वयगुनाओ कायगुत्ताओ गुनिदियाओ गुत्तभयारिणीओ चहुम्मुयाओ बहुपरिवारानो पुत्राणपुच्विं चरमाणीओ गामाणुगामं दूइज्जमाणीओ जेणेव वाणारसी नगरी तेणेव उवागयातो अहापडिरुवं उपगई उगिहिना संजमेणं नवसा-विहरति. तने णं तासि सुत्रयाणं अजाणं एगे संघाडए बाणारसीनगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भहस्स सत्यवाहस्स गिहँ अणुपबिट्टे, तने णं सुभद्दा सत्यवाही नानो अजानो एजमाणीओ पासनि ना हट्ट खिप्पामेव आसणाओ अन्भुटेति ना सनट्ट पयाई अणुगच्छद ना बंदइ नमसह त्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासी-एवं खलु अहं अजाओ ! भद्देणं सत्यवाहेणं सद्धि विउलाई ओगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव एनो एगमवि न पत्ता, नं नुम्भे अजाओ ! बहुणायातो बहुपढियातो पहूणि गामागरनगर जावसण्णिवेसाई आहिंडह बहूण राईसरतलवरजावसन्यवाहप्पभितीणं गिहाई अणुपावसह. धिस कति काहाच विजापओए वा मतप्पआए बा बमण वा विरयण वा चत्यिकम्म वा आसहवा भसजवा उबलन्दजण अहदारगवा दा। अम्हे णं देवाणुप्पिए ! समणीओ निग्गंधीओ ईरियासमियाओ जाच गुत्तभचारिणीओ. नो खलु कप्पति अम्हं एयम कण्णेहिचि णिसामिनए, किमंग पुण उद्दिसित्तए वा समायरिनए वा ?, अम्हे णं देवाणुप्पिए ! णवरं तब विचित्तं केवलिपण्णनं धम्म परिकहेमो, तने णं सुभद्दा सस्थवाही तासि अजाणं अंतिए धम्म सोचा निसम्म हट्टतुट्ठा तातो अज्जातो तिक्सुनो वंदति नमसनि ना एवं पदासी सहहामि णं अजाओ! निग्गय पावयणं पत्तियामि रोएमिणे अजाओ निगंथीओ एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिक्जए. अहासुहं देवा० मा पडिबंध०. तने णं सा सुभद्दा सत्यवाही नासिं अजाणं अंतिए जाव पडिबजनि त्ता तातो अजानो बंदद नमसन ना पडिवि. सजनि, नते ण सुभदा सन्थवाही समणोवासिया जाया जाच विहरति. तते णं नीसे सुभदाए समणोवासियाए अण्णदा कदायि पुत्ररत्नावरत्तकाले कुटुंब• अपमेयारूचे जाव समुपजित्था-एवं खलु अहं भद्देणं सत्य विउलाई भोगभोगाई जाव विहरामि नो चेय णं अहं दारगं वा जाब बिहरामि नै सेयं खलु मम काई जाव जलंते भई सत्यवाहं आपुन्छिना सुबयाणं अजाणं अंनिए अन्जा भविना अगाराओ जाव पवइनए एवं संपेहेनि ना काले जेणेव भर सन्धवाह तणच उचागना करतल एवं वयासा-एक खअह दवाणप्पिया: तुभाहसाद बहूइ वासाइविउलाइ भाग जाच विहरााम, नाचवणदारग वादारिय वा पर समाणी सुवयाणं जाव पवइनए. नते ण से भदे सन्थवाहे सुभई सत्यवाहिं एवं वदासी मा णं तुम देवाणुप्पिया ! इदाणि मुंडा जाय पश्चयाहि. भुंजाहि नाव देवाणुप्पिए ! मए सद्धि बिउलाई भोगभोगाई, नतो पच्छा भुत्तभोई सुषयाणं अज्जार्ण जाव पश्याहि. नते णं सुभहा समणोवासिया भहस्स एयमहूँ ना आढानि ना परिजागनि दुबंपिनचंपि सुभद्दा समणा भई एवं वदासी-इच्छामि णं देवाणुप्पिया! नुम्भेहिं अभणुण्णाया समाणी जाय पञ्चइनए, तते णं से भरे स जाहे नो संचाएनि बहहिं आघवणाहि य एवं पन्नवणाहि सण्णवणाहिं विष्णवणाहि य आघवित्तए वा जाब विष्णवित्तए वा नाहे अकामते चेव सुभदाए निक्खमणं अणुमणिन्था. तते णं से भदे विउलं असणं० उपक्व डावेति. मित्तनातिः ततो पच्छा भोयणवेलाए जाच मित्ननानि सकारेनि सम्माणेति, सुभई सत्यवाहिं हायं जाव पायच्छित्तं सबालंकारविभूसिय पुरिससम्सवाहिणि सीयं दुव्हेति, ततो सा सुभहा मित्तनाइ जाव सदि ९०२ निरयावल्यायुपांगपंचकंक्रियाण
मुनि दीपरत्नसागर