Book Title: Aagam Manjusha 21 Uvangsuttam Mool 10 Pupfiya
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003921/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line - AgamamaMjUSA [21] pupphiyANaM * saMkalana evaM prastutakartA * muni dIparatnasAgara M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ * ***%, RPI abue. sanatya ukosaThiI bhANiyabA, mahAvidehe siddhI / 22 // 9.3-10 // kappaDisiyAo samattAo, citito vaggo dasa ajjhayaNA 9 Agama-21- zrIpuphiyA jati NaM bhaMte! samaNeNaM bhagavayA jAva saMpatteNaM ubaMgANaM - docassa vaggassa kappavaDisiyANaM ayamaTTe paM0 tacassa NaM bhaMte ! vaggassa puphiyANaM ubaMgANaM ke aTTe paM0?, evaM khalu jaMcU ! samaNeNaM jAva saMpatteNaM ubaMgANaM tacassa vaggassa puphiyANaM dasa ajjhayaNA paM0 20. caMde mUre muke bahupuniya S| punna mANibhahe y| datte sive vale yA aNADhie ceva boddhave // 2 // jar3a Na bhaMte ! samaNeNaM jAca saMpatteNaM puphiyANaM dasa ajjhayaNA paM0 paDhamassa NaM bhaMte ! ajjhayaNassa puphiyANaM ke aTTe paM0?, evaM khalu jaMbU ! neNaM kAleNa rAyagiha nAmaM | nagare, guNasilae ceie, seNie rAyA, teNaM kAleNaM0 sAmI samosaDhe, parisA niggayA, teNaM kAleNaM caMde joisiMde joisarAyA caMdavaDisae vimANe samAe suhammAe caMdasi sIhAsaNaMsi cauhi sAmANiyasAhamsIhi jAba viharati, imaM ca NaM kevalakArpa jaMcudIva dIvaM viuleNaM ohiNA AbhoemANe 2pAsati samarNa bhagavaM mahAvIra jahA sariyAbhe Abhioge deve sadApittA jAva suriMdAbhigamaNajogaM karettAtamANattiyaM pacappiNani, mUsarA ghaMTA, jAva viuvaNA, navaraM jANavimANaM joyaNasahassavicchinnaM addhatevahijoyaNasamUsiyaM mahiMdajjhato paNuvIsaM joyaNamUsito sesaM jahA sUriyAbhassa jAca Agato naTTavihI taheva paDigato, bhaMtetti bhagavaM goyame samaNaM bhagavaM bhaMte! pucchA, kUDAgArasAlAdidruteNa taheva sarIraM aNupaviTThA, puSabhavo-evaM khalu go0! teNaM kAleNaM0 sAvatthI nAmaM nayarI hotthA, koTThae cehae, tattha NaM sAvatthIe nayarIe aMgatI nAma gAhAbatI hotyA aDDhe jAva aparibhUte, tate NaM se aMgatI gAhAvatI sAvatthIe nayarIe bahUNaM nagaranigama jahA ANaMdo, teNaM kAleNaM0 pAse NaM arahA purisAdANIe Adikare jahA mahAvIro nabussehe solasahiM samaNasAhassIhiM ahatIsAe ajiyAsAhassIhiM jAva koDhate samosaDhe, parisA nimgayA, tate NaM se aMgatI gAhAvatI imIse kahAe labaTTe samANe hadve jahA kattio seTThI tahA niggacchati jAva pajjuvAsati, dhammaM socA nisamma jaM navaraM devANuppiyA ! jeTTaputtaM kuDuMce ThAvemi tate NaM ahaM devANuppiyANaM jAca parayAmi, jahA gaMgadatto tahA patite jAva guttabhayArI, tate NaM se aMgatI aNagAre pAsassa arahato tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijjati ttA cahUhiM cauttha jAva bhAvamANo viharai, bahuI vAsAI 899 nirayAvalyAyapAMgapaMcakaM. kisa muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ sAmannapariyAgaM pAuNati nA addhamAsiyAe saMdehaNAe nI bhattAI aNasaNAe chedinA kiMcicirAhiyasAmane kAlamAse kAlaM kiccA caMdavaDisae vimANe uvavAtasabhAte devasayaNijasi devadUtarie caMde joisidattAe uname tane NaM se caMde joisarAyA aNopale samANe paMcavihAe pattIe pajattIbhAvaM gacchai, taMjahA- AhArapajattIe sarIra iMdiya0 ANapANa0 bhAsAmaNapajattIe bhAvemANe viharaha. caMdassa NaM bhaMte! joisiMdassa joisaro kevaiyaM kAlaM ThitI paM0 1, go0 ! palioSamaM vAsasayasahassamammahiyaM evaM khalu go0 ! caMdassa jAna jotisaranno sA divA deviDDhI0, caMde NaM bhaMte! joisiMde joisarAyA tAo devalogAo AukkhaeNaM0 caittA kahiM gacchahiti 01, go0 ! mahAvidehe vAse jAI kulAI0 tao pacchA saMsAramauvigge sAmannaM paDivajai kammaM khavei taja sijjhihiti, evaM khalu jaMbU ! samaNeNaM0 niklevao / 23 // caMdrajjhayaNaM 101 // jai rNa bhaMte! samaNeNa bhagavayA jAba puSkriyANaM par3hamassa ajjhayaNassa jAva ayamadve paM0 doSassa NaM bhaMte! ajjhayaNassa puSpriyANaM samaNeNaM bhagavatA jAva saMpatterNa ke aThThe paM01, evaM khalu jaMbU teNaM kAleNaM0 rAyagihe nagare, guNasilae cehae, seNie rAyA, samosaraNaM jahA caMdo nahA sUro'pi Agao jAna nahavihiM upasinA paDigato, putrabhatrapucchA, sAvatthI nagarI koTThae ceie supatiTTe nAma gAhAvaI hotyA aDDe jaheba aMgatI jAva viharati, pAso samosaDho, jahA aMgatI taheba paJcaie, taba virAhiya sAmane jAva mahAvidehe vAse sijjhihiti jAva aMtaM evaM khalu jaMbU ! samaNeNaM0 nikkhevo| 24 // sUrAyaNaM 10-2 // ja NaM bhaMte! samaNeNa bhagavatA jAva saMpaleNaM uklevato bhANiyazo, rAyagihe nagare, guNasilae ceie, segie rAyA, sAmI samosaDhe, parikSA niggayA, teNaM kAleNaM0 suke mahammahe sukavarDisae trimANe sukaMsi sIhAsAMsi cauhiM sAmANiyasAhassIhiM jaheva caMdo taheba Agao navihiM upadaMsittA paDigato, bhaMte! ti0 kUDAgArasAlA0, putrabhavapucchA, evaM khalu go0! teNaM kAleNaM0 vANArasI nAma nayarI hotyA, tattha NaM vANArasIe nayarIe aMbasAlavaNe, somile nAma mAhaNe parivasati aDDhe jAva aparibhUte riuDeya jAva supariniTThite, pAse0 samosaDhe, parisA pajjuvAsati, tae NaM tassa somilassa mAhaNassa imIse kahAe laTThassa samANassa ime etArUce ajjhatthie0 evaM khalu pAse arahA purisAdANIe putrANupurvi jAva aMtrasAlavaNe viharati taM gacchAmi NaM pAsassa arahato aMtie pAunbhavAmi, imAI caNaM eyArUbAI aTThAI heU jahA paNNattIe somilo niggato khaMDiyavihUNo jAva evaM kyAsI jattA te bhaMte! javaNijaM ca te bhaMte! pucchA sarisacyA mAsA kulatyA ege bhavaM jAva saMbuddhe sAvagadhammaM paDivajittA paDigate, tate rNa pAse arahA aNNayA kadAyI vANArasIo nagarIo aMbasAlavaNAto ceiyAo paDinikkhamati ttA bahiyA jaNavayavihAraM viharati, tate NaM se somile mAhaNe aNNadA kadAyi asAdudaMsaNeNa ya apajjuvAsaNatAe ya micchalaphjjavehiM parivaDhamANehiM 2 sammattapajjavehiM parihAyamANehiM 2 micchattaM paDivace, tate NaM tassa somilassa mAhaNassa aNNadA kadAyi putrarattAvarattakAlasamayaMsi kuTuMbajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samuppajitthA evaM khalu aha vANAssIe nayarIe somile nAma mAhaNe acaMtamAhaNakulappasUe tate gaM mae kyAI ciNNAI vedA ya ahIyA dArA pariNIyA gacmA AhUyA puttA jaNitA iDDhIo samANIyAo pasuvadhA kayA jA jA dakkhiNA dinA atihI pUjitA agmI huyA jyA nikkhittA, taM seyaM khalu mamaM idANiM karUM jAva jalate vANArasIe nayarIe bahiyA bahave aMcArAmA rovAvittae, evaM mAuliMgA viDA kaviTTA ciMcA puSphArAmA sevAvittae, evaM saMpeti tAka jAba jalate bANArasIe nayarIe bahiyA aMcArAme ya jAtra puSkArAme ya rovAveti, tate NaM bahave aMcArAmA ya jAva puNphArAmA ya aNuputreNaM sArakkhijamANA saMgovijamANA saMvanimANA ArAmA jAtA kivhA kiShobhAsA jAtra rammA mahAmehanikuraMbabhUtA pattiyA puSphiyA phaliyA hariyagarerijjamANasiriyA atIva 2 uvasobhemANA 2 ciTThati, tate NaM tassa somilassa mAhaNassa aNNadA kadAyi putrarattAvarattakAlasamayaMsi kurDubajAgariyaM jAgaramANassa ayameyArUve ajmatthie jAba samuppajitthA evaM khalu ahaM vANArasIe jayarIe somile nAma mAhaNe acaMtamAhaNakulappasUte, tate gaM mae vayAI ciNNAI jAya jUvA NikkhittA tate gaM mae vANArasIe nayarIe bahiyA bahave aMdhArAmA jAva pupphArAmA ya rovAviyA, taM seyaM khalu mamaM idANiM kalaM jAva jalate subahu lohakaDAhakaDucchrayaM saMciyaM tApasabhaMDa ghaDAvittA viulaM asaNaM mittanAi0 AmaMtitA taM mittanANiyaga0 viuleNaM asaNa0 jAva sammAnittA tasseva mitta jAba jeTTaputtaM kuTuMbe ThAvettA taM mittanAi jAva ApucchittA subahu lohakaDAhakacchuyatabiyatAvasa maMDagaM gahAya je ime gaMgAkUle pANapatyA tAsA bhavati, naM0- hottiyA potiyA koliyA jaMnatI saDDhatI thAlatI huMbauTThA daMtukkhaliyA ummajagA saMmajjagA nimajjagA saMpakkhAlagA dakkhiNakUlA uttarakUlA saMkhadhamA kUladhamA miyaluddhayA hatthitAbasA udaMDA disApokkhiNo vakavAsiNo cilavAsiNo jalavAsiNI kham liyA aMzubhakkhiNo vAyubhakkhiNI sevAlabhakkhiNo mUlAhArA kaMdAhArA tayAhArA pattAhArA puSpAhArA phalAhArA bIyAhArA parisaDiyakaMdamUlatayapattapupphaphalAhArA jalAbhiseyakaTiNagAyabhUtA AyAvaNAhiM paMcaggitAvehiM iMgAlasolliyaM kaMdusolliyaMpiva appANaM karemANA viharaMti, tattha NaM je te disApokkhiyA tAvasA tesiM aMtie disApokkhiyatAvasattAe pacaittae, paJcayite'viya NaM samANe imaM eyArUvaM abhiggahaM abhigivhissAmi kappati meM jAvajIvAe chaTTaMchaTTeNaM aNikkhitteNaM disAcakavAleNaM tavokammeNaM ur3aDhaM vAhAto pagijjhiya 2 sUrAbhimuhasta AtAvaNabhUmIe AtAvemANassa viharittaettikaTTu evaM saMpehei tA kalaM jAva jalate subahaM loha jAtra disApokkhiyatAvasattAe paie, paieviya NaM samANe imaM eyArUvaM abhiggahaM abhiginhai tA paDhamaM chaTThakkhamaNaM upasaMpajittANaM viharati, tate NaM somile mAhaNe risI paDhamacchaTTakkhamaNapAraNaMsi AyAvaNabhUmIe paccarati ttA bAgalavatthaniyatthe jeNeva sae uDae teNeva uvA0 tA kaDhiNasaMkAiyaM geNhati ttA puracchimaM disiM pukkheti puracchimAe dilAe some mahArAyA patthANe patthiyaM abhirakkhaDa somilamAhaNarisiM, ttA jANi ya tattha kaMdANi ya mUlANi ya tayANi ya pattANi ya puSpANi ya phalANi ya bIyANi ya hariyANi ya tANi aNujANauttikaTTu puracchimaM disaM pasarati tA jANi ya tattha kaMdANi ya jAba hariyANi ya tAI gehati kiTiNasaMkAiyaM bhareti tA me ya kuse ya pattAmorDa ca samihAo ya kaTTANi ya gehati ttA jeNeva sae uDae teNeva uvA0 tA kiDhiNasaMkAiyagaM Thaveti ttA vediM vr3Dheti tA ubalecaNasaMmajjaNaM kareti tA dambhakala (ku)sahatthagate jeNeva gaMgA mahAnadI teNeva uvAH ttA gaMgaM mahAnadIM ogAhati tA jalamajaNaM kareti tA jalakiDDa kareti ttA jalAbhiseyaM kareti ttA AyaMte cokkhe paramasuibhUe devapiDakayakajje dagbhakala(ku) sahatthagate gaMgAto mahAnadIo paccuttarati tA jeNeva sate uDae teNeva uvA0 ttA dambhe ya kuse ya bAluyAe (225) 900 nirayAvalyA pAMgapaMcakaM, puSkriyA muni dIparatnasAgara 4 Page #5 -------------------------------------------------------------------------- ________________ yavedi eti nA sasyaM kareti nA araNi kareti ttA saraeNaM araNi maheti tA aggiM pADeti tA ariMga saMdhuketi ttA samihA kaTTANi parikkhivati ttA ariMga ujjAleti ttA 'aggissa dAhiNe pAse, sattaMgAI samAdahe naM0 - sakathaM cakkalaM ThANaM, sijjaM bhaMDaM kamaMDaluM / daMDadAnaM tahappANaM, aha tAI samAdahe // 3 // madhuNA ya ghaeNa ya taMdulehi ya aggiM hugaDa, caraM sAdheti ttA baliM vaissadevaM kareti ttA atihipUyaM kareti tA taja pacchA appaNA AhAraM AhAreti, taNaM somile mAhaNarisI docaM chaTTaksamarNaH dosi chuTTakkhamaNapAraNagaMsi taM caiva savaM bhANiyAM jAva AhAraM AhAreti, navaraM imaM nANattaM dAhiNAe disAe jame mahArAyA patthANe patthiyaM abhirakkhaDa somilaM mAhaNarisiM jANi ya tattha kaMdANi ya jAva aNujANauttikaTTu dAhiNaM disiM pasarati, evaM paJcatthimeNaM varuNe mahArAyA jAva pacatthimaM disiM pasarati, uttareNaM vesamaNe mahArAyA jAba uttaraM disiM pasarati, puidisAgameNaM cattArivi disAo bhANio jAba AhAra AhArena, tane NaM tassa somilamAhaNarisissa aNNayA kayAyi putrarattAvarattakAlasamayaMsi aNica jAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samupyajitthA evaM khalu ahaM vANArasIe nagarIe somile nAmaM mAhaNarisI anaMtamAhaNakulappasUe, tate NaM mae vayAI ciNNAI jAtra jUvA nikkhittA, tate NaM bhae vANArasIe jAva pupphArAmA ya jAva rovitA, tate NaM mama subahuloha jAva ghaDAvittA jAba jevaputtaM ThAvattA jAba jenaM pucchittA subaloha jAba gahAya muMDe patraie'viya NaM samANe uchaTTeNaM jAva viharati, taM seyaM khalu mamaM iyANi kalaM jAva jalate bahave tAvase diTThAbhaDe ya puvasaMgatie ya pariyAyasaMgatie ya ApucchittA AsamasaMsi - yANi yaca satasA aNumANaittA bAgalavatthaniyatyassa kaDhiNasaMkAiyagahitasabhaMDovakaraNassa kaTTamuddAe muhaM baMdhittA uttaradisAe uttarAbhimuhassa mahapatthANaM patthAvittae, evaM saMpeheti nA kA jAva jalate bahave tAvase ya diTTAbhaTThe ya puvasaMgatite ya taM cetra jAva kaTumudAe muhaM baMdhati tA ayametArUvaM abhiggahaM abhigiNhati jattheva NaM ahaM jalaMsi vA thalaMsi vA duggaMsi vA ninaMsi vA paDataMsi vA visamaMsi vA gaDDAe vA darIe vA pakkhalina vA vaDila vA no khalu me kappati pabuTTittaettikaTTu ayameyArUvaM abhiggahaM abhiginhati ttA uttarAe disAe uttarAbhimuhaM mahapatthANaM patthie, se somile mAhaNarisI putrAvaraNhakAlasamayaMsi jeNeva asogavarapAyave teNeva uvAgate, asogavarapAyavassa ahe kaDhiNasaMkAiyaM Thaveti vedi vaiTeDa ttA ucalevaNasaMmajaNaM kareti ttA dambhakusahatthagate jeNeva gaMgA mahAnaI jahA siyo jAva gaMgAto mahAnaIo pacattarai tA jeNeva asogavarapAyave teNeva uvA0 tA dambhei kusehiya bAlAe vedi sneti tA saragaM kareti jAya baliM vaissadevaM kareti ttA kaTTamuddAe muhaM baMdhati tA tusiNIe saMciti tate NaM tassa somilamAhaNarisissa putrarattAvaranakAlasamayaMsi ege deve aMtiyaM pAucbhUte tate rNa se deve somilaM mANaM evaM vayAsI-bho somilamAhaNA! patraiyA dupaitaM te, tate NaM se somile tassa devassa docaMpi tacaMpi eyamahaM no ADhAti no parijANai jAva tusiNIe saMciTThati, tate gaM se deve somileNaM mAhaNarisiNA aNADhAijamANe jAmeva disi pAu bhUte nAmeva jAva paDigate, tate gaM se somile kaI jAva jalate bAgalavatthaniyatthe kaThiNasaMkAiyaM gahiyaggihottabhaMDovakaraNe kaTTamudAe muhaM baMdhati ttA uttarAbhimudde saMpatthite, tate NaM se somile citiyadivasami putrAvaraNkAlasamayaMsi jeNeva sattivane ahe kaDhiNasaMkAiyaM Thaveti vetiM vaDDeti jahA asogabarapAyace jAva aggiM huNati kaTTamuddA muhaM baMdhati tusiNIe saMcidRti, tane NaM tassa somilassa puvarattAvaratakAlasamayaMsi ege deve aMtiyaM pAucabhUe. nate NaM se deve aMtalikkhapaDibanne jahA asogavarapAyave jAva paDigate, tate gaM se somile kA jAva jalate bAgalavatthaniyatthe kaThiNasaMkAiyaM geNhati ttA kaTTamudAe muhaM baMdhati ttA uttarahisAe uttarAbhimudde saMpathine, taneNaM se somile taniyadivasammi puvAvaraNha kAlasamayaMsi jeNeva asogavarapAyace teNeva uvA nA asogavarapAyavassa ahe kaDhaNasaMkAiyaM Thaveti vetiM vaiti jAva gaMgaM mahAnaI paccuttarani tA jeNeva asogatrarapAyave teNeva uvA0 nA veti raeni nA kaTTamudAe muhaM baMdhana nA tusiNIe saMciti, tane NaM tassa somilassa putrarattAvarantakAle ege deve aMtiyaM pAuH taM caiva bhaNati jAva paDigane, tane NaM se somile jAba jalate bAgalavatthaniyatthe kaThiNasaMkAiyaM jAvakamudAe muhaM baMdhana nA uttarAe dilAe saMpatthie, tate NaM se somile cautthadivase puSvAvaraNhkAlasamayaMsi jeNeva vaDapAyace teNeva uvAgate vaDapAyacassa ahe kaThiNa saMThaveti tA veI vaDDheti uvalevaNasaMmajjaNaM kareti jAva kaTTamuhAe muhaM dhatiH tusiNIe saMcidvati, tate NaM tassa somilassa puvarattAvarattakAle ege deve aMtiyaM pAu0 taM caiva bhagati jAva paDigate, tate gaM se somile jAtra jalate bAgalavatthaniyatthe kiDhiNasaMkAiyaM jAva kaTTamuddAe muhaM baMdhanitA uttarAe uttarAbhimuhe saMpatdhine, tate NaM se somile paMcamadivasammi puSvAvaraNhakAlasamayaMsi jeNeva uMcarapAyace uMcarapAyatrassa ahe kaThiNasaMkAiyaM Thaveti veI baDheti jAva kaTTamuddAe muhaM baMdhani jAva tusiNIe saMvidvati, naNaM tamsa somilamAhaNassa putrarattAvarantakAle ege deve jAva evaM kyAsI-haMbho somilA pavaiyA duppavaiyaM te paDhamaM va bhaNati taheba tusiNIe saMciti devo docaMpi tacaMpi vadati somilA pavaiyA duppazaiyaM te tae NaM se somile teNaM deveNaM dopi tapi evaM vRtte samANe taM devaM evaM vayAsI kahaNaNaM devANuppiyA! mama duppaitaM ?, tate gaM se deve somilaM mAhaNaM evaM vayAsI evaM khalu devANuppiyA! tumaM pAsamsa arahao purisAdANIyassa aMtiyaM paMcAe sana sikkhAvae duvAlasavihe sAvagadhamme paDivale. nae NaM tatra aNNadA kadAi purataH kuTuMba jAva puvacititaM devo uccAreti jAva jeNetra asogavarapAyace teNeva uvAH tA kaDhiNasaMkAiyaM jAva tusiNIe saMviTTasi tate gaM puvaranAvaranakAle taba aMtiyaM pAunbhavAmi haMbho somilA! pavaiyA duppavatiyaM te taha caiva devo niyavayaNaM bhaNati jAba paMcamadivasammi putrAvaraNhakAlasamarthasi jeNeva uMbaravarapAyace teNeva uvAgane kaDhiNasaMkAiyaM davesi vediM vadesi ubalevaNaM samajaNaM karesi ttA kaTTamudAe muhaM baMdhasi nA tusiNIe saMcihasi taM evaM khalu devANuppiyA taba duSpavayitaM tate gaM se somile taM devaM evaM vayAsI kahaNaNaM devANuppiyA mama suppaitaM ? tane NaM se deve somila evaM vayAsI jar3a NaM tumaM devANupiyA ! iyANiM putrapaDivaNNAI paMcaaNuvayAI sayameva uvasaMpajinANaM viharasi to NaM tujjha idANiM supavaiyaM bhavitA tate gaM se deve somila baMdati nama'sati nA jAmeva disi pAu bhUne jAva paDigate, taNaM somile mAharisI teNaM deveNaM evaM vRtte samANe putrapaDivannAI paMca aNubrayAI sayameva uvasaMpajittANaM viharati, tate NaM se somile bahUhi cautthachaTTahamajAtramAsadmAsakhamaNehiM vizvitnehiM tavovahANehiM appAnaM bhAvemANe 901 nirayAvalyApAMga carkapuphiyANa muni dIparatnasAgara Page #6 -------------------------------------------------------------------------- ________________ bahUI vAsAI samaNovAsagapariyAgaM pAuNati tA addhamAsiyAe salehaNAe anANaM jhuseti tA tIsaM bhattAI aNasaNAe chedeti nA nassa ThANassa aNAyoiyapaDikaMne virAhiyasammatte kAlamAse kAlaM kicA mukkabaDisae vimANe uvadhAnasabhAe devasayaNijaMsi jAva ogAhaNAe sukamahaggahattAe uvavanne. tate NaM se suke mahamgahe ahaNovavanne samANe jAva bhAsAmaNapajanIe0, evaM khalu go0' sukeNaM mahamgaheNaM sA divA jAva abhisamabhAgayA, egaM paliovarma ThitI, suke NaM bhaMte ! mahammahe tAto devalogAo AukhaeNaM kahiM ga?. go0 mahAvidehe vAse sijjhihiti0, evaM khalu jaMcU ! samarNa niklevo|25|| suphajjhayaNaM 10.3 // jadda NaM bhaMte ! ukkhevao, evaM khalu jaMbU ! teNaM kAleNaM0 rAyagihe nAma nagare, guNasilae ceie..seNie rAyA, sAmI samosaDe, parisA nimgayA, neNaM kAleNa0 bahupUniyA devI sohamme kappe bahupunie vimANe sabhAe suhammAe bahupuniyaMsi sIhAsaNaMsi cauhiM sAmANiyasA mANI viharaha. imaca Na kavalakappa jacuhAvadAva viulaNa AhiNA AbhAemANI 2pAsAta samaNa bhagaya mahAvAra jahA sariyAmA jAba NamaMsittAsIhAsaNavarasi puratthA bhimahA sannisannA. AbhiyogA jahA suriyAbhassa, susarA ghaMTA, AbhiogiyaM devaM sadAveda, jANavimANaM vaSNao jAya uttarileNaM nijANamaggeNaM joyaNasayasAhassiehiM biggahehi AgatA jahA sariyAme. dhammakahA samattA,tate NaM sA bahupuniyA devI dAhiNaM bhuyaM pasArei devakumArANaM aTThasaya devakumAriyANa ya vAmAo bhuyAo aTusayaM tayANaMtaraM ca NaM bahA dAragA ya dAriyAo ya Dibhae ya DibhiyAo ya viubadda, navihi jahA sUriyAbho ucadasittA paDigate, bhaMtetti bhayavaM goyame samarNa bhagavaM mahAvIraM baMdai namasati0 kUDAgArasAlA, bahupuniyAe NaM bhaMte ! devIe sA dizA deviDDhI pucchA jAva abhisamaNNAgatA', evaM khalu go! neNaM kAleNa0 vANArasI nAma nagarI, aMbasA gaM bhahassa subhahA nAma bhAriyA sukumAlA bajhA aviyAurI jANakopparamAtA yAvihAtthA, nate gaM tIsa subhadAe satyavAhIe abhayA kayAi puvaranAvaratakAle kuTuMbajAgariyaM0 imeyArU jAva saMkappe samuppajinthA evaM khalu ahaM bhaddeNaM sandhabAheNaM saddhiM viulAI bhogabhogAI bhuMjamANI viharAmi. no ceva NaM ahaM dAragaM vA dAriyaM vA payAmi, taM dhannAo NaM tAo ammagAo sulade jAva NaM tAsiM ammagANaM maNuyajammajIvitaphale jAsiM manne niyakucirasaMbhuyamAI yaNaduddhaluddhagAI mahurasamullAvagANi maMjulamammaNappajaMpinANi thaNamUlakaksadesabhAgaM abhisaramANagANi paNhayaMti, puNo ya sammaNamajulappabhANae, ahaNa adhaNNA apuNNA akayapuSNA enA egamavina pattA Ahaya0 jAya jhiyAi, neNaM kAraNa sujatAta Na ajJAto iriyAsamitAto bhAsAsaminAto esaNAsamitAno AyANabhaMDamananikkhevaNAsamitAto ucArapAsavaNakhelajaisighANapAriTTAvaNiyAsamiyAto maNagunAo vayagunAo kAyaguttAo gunidiyAo guttabhayAriNIo cahummuyAo bahuparivArAno putrANapucviM caramANIo gAmANugAmaM dUijjamANIo jeNeva vANArasI nagarI teNeva uvAgayAto ahApaDiruvaM upagaI ugihinA saMjameNaM navasA-viharati. tane NaM tAsi sutrayANaM ajANaM ege saMghADae bANArasInagarIe uccanIyamajjhimAI kulAI gharasamudANassa bhikkhAyariyAe aDamANe bhahassa satyavAhassa giha~ aNupabiTTe, tane NaM subhaddA satyavAhI nAno ajAno ejamANIo pAsani nA haTTa khippAmeva AsaNAo anbhuTeti nA sanaTTa payAI aNugacchada nA baMdai namasaha ttA viuleNaM asaNapANakhAimasAimeNaM paDilAbhittA evaM vayAsI-evaM khalu ahaM ajAo ! bhaddeNaM satyavAheNaM saddhi viulAI ogabhogAI bhuMjamANI viharAmi, no ceva NaM ahaM dAragaM vA dAriyaM vA payAmi, taM dhannAo NaM tAo ammagAo jAva eno egamavi na pattA, naM numbhe ajAo ! bahuNAyAto bahupaDhiyAto pahUNi gAmAgaranagara jAvasaNNivesAI AhiMDaha bahUNa rAIsaratalavarajAvasanyavAhappabhitINaM gihAI aNupAvasaha. dhisa kati kAhAca vijApaoe vA matappaAe bA bamaNa vA virayaNa vA catyikamma vA AsahavA bhasajavA ubalandajaNa ahadAragavA daa| amhe NaM devANuppie ! samaNIo niggaMdhIo IriyAsamiyAo jAca guttabhacAriNIo. no khalu kappati amhaM eyama kaNNehici NisAminae, kimaMga puNa uddisittae vA samAyarinae vA ?, amhe NaM devANuppie ! NavaraM taba vicittaM kevalipaNNanaM dhamma parikahemo, tane NaM subhaddA sasthavAhI tAsi ajANaM aMtie dhamma socA nisamma haTTatuTThA tAto ajjAto tiksuno vaMdati namasani nA evaM padAsI sahahAmi NaM ajAo! niggaya pAvayaNaM pattiyAmi roemiNe ajAo nigaMthIo evameyaM tahameyaM avitahameyaM jAva sAvagadhamma paDikjae. ahAsuhaM devA0 mA paDibaMdha0. tane NaM sA subhaddA satyavAhI nAsiM ajANaM aMtie jAva paDibajani ttA tAto ajAno baMdada namasana nA paDivi. sajani, nate Na subhadA santhavAhI samaNovAsiyA jAyA jAca viharati. tate NaM nIse subhadAe samaNovAsiyAe aNNadA kadAyi putraratnAvarattakAle kuTuMba* apameyArUce jAva samupajitthA-evaM khalu ahaM bhaddeNaM satya viulAI bhogabhogAI jAva viharAmi no ceya NaM ahaM dAragaM vA jAba biharAmi nai seyaM khalu mama kAI jAva jalaMte bhaI satyavAhaM ApunchinA subayANaM ajANaM aMnie anjA bhavinA agArAo jAva pavainae evaM saMpeheni nA kAle jeNeva bhara sandhavAha taNaca ucAganA karatala evaM vayAsA-eka khaaha davANappiyA: tubhAhasAda bahUi vAsAiviulAi bhAga jAca viharAAma, nAcavaNadAraga vAdAriya vA para samANI suvayANaM jAva pavainae. nate Na se bhade santhavAhe subhaI satyavAhiM evaM vadAsI mA NaM tuma devANuppiyA ! idANi muMDA jAya pazcayAhi. bhuMjAhi nAva devANuppie ! mae saddhi biulAI bhogabhogAI, nato pacchA bhuttabhoI suSayANaM ajjArNa jAva pazyAhi. nate NaM subhahA samaNovAsiyA bhahassa eyamahU~ nA ADhAni nA parijAgani dubaMpinacaMpi subhaddA samaNA bhaI evaM vadAsI-icchAmi NaM devANuppiyA! numbhehiM abhaNuNNAyA samANI jAya paJcainae, tate NaM se bhare sa jAhe no saMcAeni bahahiM AghavaNAhi ya evaM pannavaNAhi saNNavaNAhiM viSNavaNAhi ya Aghavittae vA jAba viSNavittae vA nAhe akAmate ceva subhadAe nikkhamaNaM aNumaNinthA. tate NaM se bhade viulaM asaNaM0 upakva DAveti. mittanAtiH tato pacchA bhoyaNavelAe jAca mitnanAni sakAreni sammANeti, subhaI satyavAhiM hAyaM jAva pAyacchittaM sabAlaMkAravibhUsiya purisasamsavAhiNi sIyaM duvheti, tato sA subhahA mittanAi jAva sadi 902 nirayAvalyAyupAMgapaMcakaMkriyANa muni dIparatnasAgara Page #7 -------------------------------------------------------------------------- ________________ 54 saMparibuDA saJciDriDIe jAca raveNaM vANArasInagarIe majhamajjheNaM jeNeva sukhyANaM ajANaM uvassae teNeva uvA ttA purisasahassavAhiNi sIyaM Thaveti, subhadA sIyAto paccohati, tate NaM bhade satyavAhe subhadaM satthavAhiM puratI kAuM jeNeva muvayA ajA teNeva uvAM muzyAo ajAo vaMdati namaMsati tA evaM vadAsI-evaM khalu devANuppiyA ! subhadA satyavAhI mamaM bhAriyA iTTA kaMtA jAva mA NaM vAtitA pittiyA siMbhiyA sannivAtiyA vivihA royAtakA phusaMtu, esa NaM devANupiyA! saMsArabhaudhiggA bhIyA jammaNamaraNANaM devANuppiyANaM aMtie muMDA bhavittA jAva pazyati, eyaM NaM ahaM devANuppiyANaM sIsiNIbhikkha dalayAmi, paDilchaMtu NaM devANuppiyA! sIsiNImikkha, ahAsuhaM devANappiyA ! mA paDicaMdhaM kareha, tane NaM sA subhaddA suvayAhiM ajAhiM evaM buttA samANI haTTA0 sayameva AbharaNamalAlaMkAraM omuyai ttA sayameva paMcamuTTiyaM loyaM kareti ttA jeNeva subbayAto ajAo teNeva uvA0ttA suvvayAo ajjAo nikabutto AyAhiNapayAhiNaM baMdai namasai ttA evaM vadAsI-Alite NaM bhaMte ! loe palite NaM bhaMte ! loe. jahA devANaMdA tahA patraitA jAva ajjA jAyA jAva guttabaMbhayAriNI, tate NaM sA subhadA ajjA annadA kadAyi bahujaNassa | ceDaruve samucchitA jAva ajjhovavaNNA abhaMgaNaM ca ubaTTaNaM ca phAsuyapANaM ca alattagaM ca kaMkaNANi ya aMjaNaM ca vaNNagaM ca cuNNagaM ca khelagANi ya khajalgANi ya khIraM ca puSpANi ya gavesati ttA bahujaNassa dArae ya dAriyAo ya kumAre ya kumAriyAoya Dibhaepa DibhiyAo ya appegatiyAo ambhaMgeti appe0 unnati evaM appe0 phAsuyapANaeNaM vhAveti appegaiyANaM pAe syati appe uDDheti appe acchINi aMjeti appe usue kareti appe0 nilae kareni appe0 digidalae kareti appe0 paMtiyAo kareti appe chijAI kareti appegaie bannaeNaM samAlabhai appe0 cunnaeNaM samAlabhai appe0 kheDaNagAI dalayati appe0 khajuGagAI dalayati appe0 khIrabhoyarNa bhuMjAveti appe puSphAI omayai appe pAdesu Thaveti appe jaMghAsu karei evaM UrUma ucchaMge kaDIe piDhe urasi khaMghe sIse a karatalapuDeNaM gahAya halaulemANI 2 AgAyamANI 2 parihAyamANI 2 puttapivAsaM ca dhUyapivAsaM ca nattuyapivAsaca nanuipivAsaM ca pacaNubbhavamANI viharati, tate Na tAto sukhayAto ajjAo subhaI ajja evaM vayAsI-amhe NaM devANuppie! niggaMdhIo IriyAsamiyAto jAva guttarSabhacAriNIo no khalu amhaM kappati jAtakamma karittae, tumaM ca NaM devANu bahujaNassa ceDagarUve saMmucchiyA jAva ajjhopavaNNA abhaMgaNaM jAva nanuipivAsaM ca paJcaNubbhavamANI viharasi, te NaM tuma devANuppiyA ! eyassa ThANassa Aloehi jAva pacchittaM paDivajAhi, tate NaM sA subhaddA ajA mutrayANaM ajANaM eyama8 no ADhAti no parijANati, aNADhAyamANI aparijANamANI viharati, tate NaM tAto samaNIo niggaMdhIo subhadaM ajaM hIleMti nidaMti khisaMti garahaMti abhikkhaNaM 2 eyamadvaM nivAreMti, tae NaM mubhahAe ajAe samaNIhiM niragaMthIhiM hIlijamANIe jAva abhikkhaNaM 2 eyamarlDa nivArijamANIe ayameyArUve ajjhathie jAva samuppajitthA-jayA NaM ahaM agAravAsaM vasAmi tayA NaM ahaM appavasA, jappabhiI caNaM ahaM muMDA bhavittA AgArAo aNagAriyaM paJcaitA tappabhiI caNaM ahaM paravasA, pubbiM ca NaM mamaM samaNIo niggaMdhIo ArTeti parijANeti, iyANi no ADhAiMti no parijANaMti, ta seyaM khalu me kAlaM jAva jalate subbayANaM ajANaM aMniyAo paDinikkhamittA pADiekaM upassayaM upasaMpajittANaM viharittae, evaM saMpeheti tA kArDa jAva jalaMte subbayANaM ajANaM aMtiyAto paDiniksameti ttA pADiyarka upassayaM upasaMpajittANaM viharati, tate NaM sA subhadA ajA ajAhi aNohahiyA aNivAritA sacchaMdamatI bahujaNassa beDarUye saMmucchitA jAva abhaMgaNaM ca jAva nattipivAsaM ca pacaNubhavamANI viharati, tate NaM sA subhadA ajjA pAsatthA pAsatyavihArI evaM osaNNAkusAra saMsanA ahAchaMdA ahAuMdavihArI bahaI vAsAI sAmannaeriyAgaM pAuNati ttA addhamAsiyAe saMlehaNAe attANaM jhusettA tIsaM bhattAI aNasaNe chedittA tassa ThANassa aNAloiyappaDikaMtA kAlamAse kAlaM kiccA sohamme kappe bahupuniyAvimANe ubavAyasabhAe devasayaNijasi devadUsaMtariyA aMgulassa asaMkhejabhAgamettAe ogAhaNAe bahuputtiyadevittAe ubavaNNA, teNaM sA bahuputtiyA devI ahuNoSavanamittA samANI paMcavihAe pajjattIe jAva bhAsAmaNapajattIeka, evaM khalu go0 bahupuniyAe devIe sA divA deviDDhI jAva abhisamaNNAgatA, se keNaDeNaM bhaMte ! evaM vucai-bahuputtiyA devI 21, go! bahuputtiyA NaM devI jAhe 2 sakassa deviMdassa devaraNNo upatthANiyaM karei tAhe 2 cahave dArae yadAriyAo ya Dibhae ya DibhiyAto ya viubbai nA jeNeva sake deviMde devarAyA teNeva uvA tA sakassa deviMdassa devaraNNo divvaM deviiiMDha divvaM devajuI divvaM devANubhArga ubadaseti, se teNadveNaM go0! evaM bucati-bahuttiyA devI 2. bahuputtiyANaM bhaMte! devINaM kevaiyaM kAlaM ThitI paM0?, go0 cattAri paliovamAI ThiI paM0, bahuputtiyA NaM bhaMte! devI tAto devalogAo AukkhaeNaM ThitikkhaeNaM bhavakkhaeNaM aNaMtaraM cayaM caittA kahiM gacchihiti kahiM uvaSaA jihini?, goDaheba jaMcuhIve dIve bhArahe vAse viMjhagiripAyamUle vibhelasaMnivese mAhaNakulaMsi dAriyattAe pacAyAhiti, tateNaM tIse dAriyAe ammApiyaro ekArasame divase vitikAte jAva bArasehi divasehi vitikatahi ayameMyAvaM nAmadhija karaMti-hou NaM amhaM imIse dAriyAe nAmadhija somA, tate NaM sA somA ummukacAlabhASA viSNatapariNayamettA jovaNagamaNupattA rupeNa ya jobbaNeNa ya lAvaNeNa ya ukiTTA ukiTThasarIrA jAba bhavissati, tate NaM naM somaM dAriyaM ammApiyaro ummukkacAlabhAyaM viSNayapariNayamittaM jodhaNagamaNuppattaM paDikuvieNaM sukeNaM niyagassa mAyaNijassa raTTakUDassa bhAriyatAe dalayissati, sANaM tassa bhAriyA bhavissati iTThA katA jAva bhaMDakaraMDagasa mANA nihakelAiva susaMgoviyA cerapelAiva susaMparigahinA rayaNakaraMDaganovica susArakkhiyA susaMgovitA mA NaM sIyaM jAca vivihA royAtakA phusaMtu, tane NaM sA somA mAhaNI rahakUDeNaM sadi biulAI bhogabhogAI bhuMjamANI saMvacchare 2juyalagaM payAyamANI sonTasahi saMvaccharehi battIsa dAragarUve payAhiti. naneNaM sA somA mAhaNI nehiM bahuhiM dAragehi ya dAriyAhi ya kumAraehi ya kumAriyAhiM ya Dibhaehi ya DibhiyAhi ya appegaiehiM uttANasejaehi ya appe0 AthaNapAehi ya appe0 pIhagapAehi ape0 paraMgaNaehi appe pakamamANehi appe0 pakkhAlaNaehiM appe0 tharNa maggamANehiM appe0 khIraM maggamANehi appe0 khiiNaya maggamANehi appe khajarga mamgamANehi ape0 karaM magga mANehiM pANiyaM maggamANehiM hasamANehiM rusamANehi akosamANehi haNamANehi cippalAyamANehi aNugammamANehi rovamANehiM kaMdamANehiM vilacamANehiM kUvamANehiM uphUtramANehi nihAyamANehi payalAyamANehi hadamANehiM bama903 nirayAvalyAApAMgapaMcaka, punieur' muni dIparatnasAgara 2 Page #8 -------------------------------------------------------------------------- ________________ mANehiM cheramANehiM muttamANehiM muttapurIsatramiyasulittobalittA mailavasaNapaJcaDA (dubbalA) jAva asUI bIbhacchA paramaduggaMdhA no saMcAeDa raDakUDeNaM saddhi biulAI bhogabhogAI bhuMjamANI viharittae nate NaM se somAe mAhaNIe aNNayA kayAi puJjarattAtrarattakAlasamayaMsi kuTuMbajAgarithaM jAgaramANIe ayameyArUye jAva samuppajjitthA evaM khalu ahaM imehiM bahiM dAragehi ya jAva DiMbhiyAhi ya appegaiehiM uttANasenaehi ya jAtra appegaiehiM muttamANehiM dujA ehiM dujjammaehiM hayavippayabhamohiM egappahArapaDiehiM jeNaM muttapurIsavamiyasulittovalittA jAba paramadubhigaMdhA no saMcAemi rahakUDeNa saddhiM jAva bhuMjamANI viharitae, taM dhannAo NaM tAo ammayAo jAva jIviyaphale jAo NaM vaMjhAo aviyAurIo jANukopparamAyAo surabhisugaMdhagaMdhiyAo viulAI mANUsagAI bhogabhogAI bhuMjamANIo viharaMti, ahaM NaM adhannA apuNNA akayapuNNA no saMcAemi rahakUDeNa saddhiM biulAI jAva viharittae, neNaM kAleNaM0 suiyAo nAma ajAo iMriyAsamiyAo jAvaM bahuparivArAo putrANuputriM jeNeva vimele saMnivese ahApaDirUvaM oggahaM jAva viharati, tate NaM tAsiM subayANaM ajANaM ege saMghADae tribhele sannivese uccanIya jAba aDamANe raTThakUDassa gihaM aNupaviTTe, tate gaM sA somA mAhaNI tAo ajjAo ejamANIo pAsati tA haTTa - khippAmeva AsaNAo abbhudeti tA sattaTTa payAI aNugacchati tA vaMdai namasai tA viuleNaM asaNa0 paDilAbhittA evaM vayAsI evaM khalu ahaM ajAo! raTThakUDeNaM saddhiM viulAI jAva saMvacchare 2 jugalaM payAmi, solasahiM saMcaccharehiM battIsaM dAragarUve payAyA, tate NaM ahaM tehiM bahiM dAraehi ya jAva DiMbhiyAhi ya appegatiehiM uttANasilaehiM jAva muttamANehiM dujjAtehiM jAva no saMcAemi viharittae, tamicchAmi NaM ajjAo ahaM tumhaM aMtie dhammaM nisAmittae, tate NaM tAto ajAto somAte mAhaNIe vicittaM kevalipaNNattaM dhammaM parikati, tate NaM sA somA mAhaNI tAsiM ajANa aMtie dhammaM socA nisamma haTTajAvahiyayA tAto ajjAo baMdai namasai tA evaM vayAsI-sadahAmi NaM ajAo! niggaMdhaM pAvayaNa jAva abhumi NaM ajAto nigdhaM pAvayaNaM evameyaM ajjAto! jAva se jaheyaM tucbhe vayaha jaM navaraM ajAto! rakUDaM ApucchAmi tane NaM ahaM devANuppiyANaM aMnie muMDA jAva pazyAmi, ahAsuhaM devANuppie! mA paDibaMdhaM tate NaM sA somA mAhaNI tAto ajjAto vaMdai0 ttA paDivisajjeti nate NaM sA somA mAhaNI jeNeva rahakUr3e upAgatA karatala evaM kyAsI evaM khalu mae devANuppiyA! ajANaM aMtie dhamme nisaMte se'viya NaM dhamme icchite jAva abhirucite, tate NaM ahaM devANuppiyA! tubhehiM agbhaNunnAyA subayANaM ajANaM jAva pavaittae, tate gaM se raTTakaDe somaM mAhaNiM evaM vayAsI mA NaM tumaM devANuppie! idANi muMDA bhavittA jAya pazyAhi, bhuMjAhi tAva devANuppie mae saddhiM viulAI bhogabhogAI tato pacchA bhuttabhoI muiyANaM ajANaM aMtie muMDA jAva pazyAhi, nate NaM sA somA mAhaNI raDakUDamsa eyamahaM paDimuNeti, tate NaM sA somA mAhaNI vhAyA jAva sarIrA ceDiyAcakavAlaparikiSNA sAo gihAo paDinikkhamati tA bibhelaM saMnivesa majjhamajjheNaM jeNeva sukhayANaM ajANaM uvassAe neNeva uvA tA suyAo ajAo baMdai namasai nA pajjuvAsai, tate gaM tAo suzyAo ajAo somAe mAhaNIe vicittaM kevalipaNNattaM dhammaM parikani jahA jIvA bajjhati 0 tate NaM sA somA mAhaNI suiyANaM ajANaM aMtie jAba duvAlasavihaM sAvagadhammaM paDivajjai tA suvvayAo ajjAo baMdai namasai nA jAmeva disaM pAunbhUA tAmeva disaM paDigatA, tane NaM sA somA mAhaNI samaNotrAsiyA jAyA abhigata jAva appANaM bhAtremANI viharati, tate NaM tAo sucvayAoM ajAo aNNadA kadAI vibhelAo saMnivesAo paDinikkhamaMti. cahiyA jaNavayavihAraM viharati tate rNa tAo subbayAo ajAo aNNadA kadApi putrANu jAva viharaMti, tate NaM sA somA mAhaNI imIse kahAe laTTA samANI haTTA vhAyA taheva nimmAyA jAva vaMdai namasai ttA dhammaM socA jAya navaraM raDakUDaM ApucchAmi tate NaM pavvayAmi, ahAsuhaM tane NaM sA somA mAhaNI suvayaM ajjaM vaMdai namasai nA mubayANaM aMtiyAo paDinikkhamaittA jeNeva sae gihe jeNeva rahakUDe teNeva uvAH tA karatalapariggahiyaM taheva Apucchai jAva pavaittae, ahAmuhaM devANuppie mA paribaMdhaM tate NaM raTTakUDe ciulaM asaNaM taheba jAva putrabhave subhaddA jAva ajjA jAtA IriyAsamitA jAva guttabhayAriNI, tate NaM sA somA ajA suvvayANaM ajANaM aMtie sAmAiyamAiyAI ekArasa aMgAI ahijar3a tA bahUhi cautthachaTTaTTamadasamaduvAlasa jAva bhAvemANI bahUDaM vAsAI sAmaNNapariyAgaM pAuNani tA mAsi yAe saMlehaNAe sahi bhattA aNasaNAe chedittA AloiyapaDikatA samAhipattA kAlamAse kAlaM kicA sakassa deviMdassa devaraNNo sAmANiyadevattAe uvavajihiti, tattha NaM atyegaiyANaM devANaM do sAgarotramAI ThiI paM0 tatva NaM somamsavi devassa do sAgarotramA liI paM0 se NaM bhaMte! some deve tAto devalogAo AukkhaeNaM jAva cayaM caittA kahiM gacchahiti ? go0 mahAvidehe vAse jAva aMnaM kAhiti evaM khalu jaMbU ! samaNeNaM jAtra saMpatterNa ayamaTTe paM0 / 26 // bahuputtiajjhayaNaM 10-4 // jar3a NaM bhaMte! samaNeNa bhagatrayA uskhetrao evaM khalu jaMbU ! teNaM kAleNaM rAyagihe nAmaM nagare. guNasilae ceie, leNie rAyA. sAmI samosarine parisA nimgayA. teNaM kAlerNaH puNNabha deve sohamme kappe puNNabhadde vimANe sabhAe muhammAe puSNabhahaMsi sIhAsaNaMsi cauhiM sAmANiyasAhassIhiM jahA sUriyAbho jAtra battIsanivihaM nahavihiM upasitA jAmeva disi pAunbhUte tAmeva disi paDigate. kUr3AgArasAlA 0, bhavaccha evaM go0 neNaM kAle iheba jaMbuddIce bhArahe vAse maNivayA nAmaM nagarI hotthA riddha0. caMdrotAraNe ceie. tattha NaM maNivaiyAe nagarIe puNNabhahe nAmaM gAhAvaI parivasati aiDhe neNaM kAle therA bhagavaMto jAtisaMpaNNA jAva jIviyAsamaraNabhayaviSyamukkA bahussuyA bahupariyArA putrANupucci jAba samosaDhA, parisA nimgayA, tane NaM se puNNabhaDe gAhAvaI imIse kahAe labaTTe samANe haDa jahA paNNattIe gaMgadne taheba nigacchaDa jAva nikkhato jAba guttabhacArI, tate NaM se puNNabhahe aNagAre tahAruvANaM gherANaM bhagavaMtANaM aMnie sAmAiyamAdiyAI ekArasa aMgAI ahijar3a nA bahUhiM cautthachaDama jAca bhAvitA bahu vAsAI sAmaNNapariyAgaM pAuNati nA mAsiyAe saMle. haNAe saTTiM mattAI aNasaNAe chedinA AloiyapaDikale samAhipatte kAlamAse kAlaM ki yA sohamme kappe puSNabhadavimANe uvavAtasabhAne devasayaNijjaMsi jAba bhAsAmaNapajanI e. evaM khalu go! puNNabha deNaM deveNaM sA divyA devI jAya abhisamaNNAgatA. puNNabhadassa NaM bhaMte! devamsa kevaiyaM kAlaM ThiI paM0 1. go0 do sAgarovamAI ThiI paM. puNNabhadde NaM bhaMte! deve tAto devalogAno jAva kahiM gacchati ? go0 mahAvidehe vAse sijjhihini jAva aMnaM kAhiti evaM khalu jaMbU ! samaNerNa bhagavatA jAva saMpatte nikkhevo| 27 // puNNabhahajjhayaNaM 16-5 // jai NaM bhaMte! samaNerNa bhagavayA jAva saMpatterNa ukkhevao. evaM khala jaMbU teNaM kAleNaM0 rAyagihe nagare, guNasilae ceie, seNie (226) 904 nirayAvalyAya'pAMgapa'traka, puphiyA" G muni dIparatnasAgara Page #9 -------------------------------------------------------------------------- ________________ rAyA, sAmI samosarine, nerNa kAleNa mANibhahe deve sabhAe sahammAe mANimahaMsi sIhAsaNaMsi cauhi sAmANiyasAhassIhiM jahA puSNabhado taheva AgamaNa navihI. puyabhavapucchA maNibaI nagarI mANibhadde gAhAvaI gharANaM aMtie payajA ekArasa aMgAI ahijjati bahUI vAsAiM pariyAno mAsiyA salehaNA sahi bhanAI mANibhade vimANe devattAe upavAno, do sAgarovamAI ThiI, mahAvidehe vAse sigjhihiti0, evaM khalu jaMbU ! nikkhevao // mANibhaddajjhayaNa 10.6 // evaM datte sive pale aNADhite so jahA puNNabhare deve, sasi do sAgarovamAI ThitI, vimANA devasarisanAmA, putrabhave datte caMdaNANAmae sibe mihilAe palo hasthiNApure nagare aNADhite kArkadite cehayAI jahA sNghnniie|28|| 3 vaggo 7.10 // puphiyA samanA 10||aajm-22- zrIpuSphacUliyA jahaNaM bhate! samaNeNaM bhagavatA uklevao jAva dasa ajhAyaNA paM00- siri hiri ghiti kittIo budI lacchI