________________
पहाया कयचलिकम्मा कयकोउयमंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविराइयउचियकडगखुड्डायएकावलीकंठसुत्तउरत्थगेवेजसोणिसुत्तगनाणामणिरयणभूसणवि. राइयंगी चीणंसुयवत्थपवरपरिहिया दुगुतसुकुमालउत्तरिज्जा सचोउयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूपिया सिरिसमाणवेसा जाव अप्पमहग्याभरणालंकियसरीरा बहुहिं पा०) खुज्जाहिं चिलाइयाहिं जाव (वामणियाहिं क्डहियाहिं बच्चरियाहिं ईसिगणियाहि जोव्हियाहिं चारुगणियाहिं पाठवियाहिं हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुक्खलीहि मुरुंडीहिं सचरीहिं पारसीहिं नाणादेसीहिं विदेसपरिमंडियाहिं इंगितचिंतितपस्थियवियाणियाहिं सदेसनेवस्थगहियवेसाहिं कुसलाहिं विणीयाहि य चेडियाचकवालयरिसधस्थेरकंचुइजमहत्तरगवंदपरिक्खित्ता पा०) अंतेउराओ निग्गच्छति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेय धम्मिए जाणष्पवरे तेणेव उवागच्छइ त्ता जाव धम्मियं जाणप्पवरं दुरूढा, तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं घम्मियं जाणप्पवरं दुरुढे समाणे णियगपरियालसंपरिखुड़े माहणकुंडग्गामं नगरं मझमझेणं निग्गच्छदत्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइत्ता छत्तादीए तित्थकरातिसए पासइत्ता धम्मियं जाणप्पवरं ठहत्ता धम्मियाओ जाणप्पवराओ पचोरुहाइ त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं० सचित्ताणं दब्बाणं विउसरणयाए एवं जहा वितीयसए जाब तिविहाए पज्जुवासणयाए पज्जुवासति, तए णं सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पचोरुमति त्ता बहुहिं खुजाहिं जाय महत्तरगवंदपरिक्खित्ता समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छद, त०-सचित्ताणं दव्याणं विउसरणयाए अचित्ताणं दवाणं विमोयणयाए विणयोणयाए गायलट्टीए चक्सुफासे अंजलिपरगहणं मणस्स एगत्तीभावक गच्छइ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता बंदइ नमसइत्ता उसभदत्तं माणं पुरओ कटु ठिया चेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउडा जाव पजुवासइ ।३७९॥ तए र्ण सा देवाणंदा माहणी आगयपण्हा(म० ण्हु)या पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंचगंपिव समूसवियरोमकृया समणं भगवं महावीरं अणिमिसाए विट्ठीए देहमाणी २ चिट्ठति, भंते !त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति ता एवं वयासी-किष्णं भंते! एसा देवागंदा माहणी आमयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए दिट्ठीए देहमाणी २चिट्ठइ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं बयासी-एवं खलु गोयमा! देवाणंदा माहणी मम अम्मगा, अहनं देवाणंदाए माहणीए अत्तए, तए णं सा देवाणंदा माहणी तेणं पुव्वपुत्तसिणेहाणुराएणं आगयपण्हया जाय समूसवियरोमकूवा मम अणिमिसाए विट्ठीए देहमाणी २ चिट्ठइ । ३८० । तए णं समणे भगवं महावीरे उसमदत्तस्स माहणस्स देवाणंदाए माहणीए तीसे य महतिमहालियाए इसिपरिसाए जाव परिसा पडिगया, तए णं से उसमदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हडतुडे उट्ठाए उट्टेइ त्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवमेयं मंते! तहमेयं भंते ! जहा खंदओ जाय जहेयं तुझे वदहत्तिकट्टु उत्तरपुरच्छिमं दिसीभागं अवक्कमइ त्ता सयमेव आभरणमल्लालंकारं ओमुयइ त्ता सयमेव पंचमुट्टियं लोयं करेति ना जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वयासी-आलित्ते णं भंते! लोए पलिते ण भंते! लोए आलित्तपलिते णं भंते ! लोए जराए मरणेण य?, एवं एएणं कमेणं इमं जहा खंदओ तहेव पच्वइओ जाव सामाइयमाझ्याई एकारस अंगाई अहिजइ जाव बहूहिं चउत्थछट्टट्ठमदसमजावविचित्तेहिं तबोकम्मेहिं अप्पाणं भावेमाणे बहुई वासाई सामनपरियागं पाउणइ त्ता मासियाए सलेहणाए अत्ताणं मूसेति त्ता सढेि भत्ताई अणसणाए छेदेति त्ता जस्सट्टाए कीरति नग्गभावे जाच तम8 आराहइत्ता तए णं सो जाच सव्वदुक्खप्पहीणे। तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हतहासमणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं वयासी-एवमेयं मंते ! तहमेयं भंते! एवं जहा उसमदत्तो तहेव जाव धम्ममाइक्खियं, तए णं समणे भगवं महावीरे देवाणंदं माहणिं सयमेव पब्बावेति त्ता सयमेव अज्जचंदणाए अज्जाए सीसिणित्ताए दलयइ, वए णं सा अज्जचंदणा अज्जा देवाणंदं माहणिं सयमेव पवावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जहेव उसमदत्तो तहेव, अजचंदणाए अजाए इमे एयारूवं धम्पियं उवदेसं सम्मं संपडिवज्जइ तमाणाए तह गच्छड जाब संजमेणं संजमति, तए णं सा देवाणदा अज्जा अवचदणाए अजाए अतिय सामाइयमाइयाइएकारस अगाइआहज्जह ससतचव जाव सव्वदुक्खापहाणा। ३८१। तस्स। मेणं एत्यण खत्तियकंडग्गामे नाम नगरे होत्या वन्नओ, तत्थ ण खत्तियकुंडग्गामे नयरे जमालीनाम खत्तियकुमारे परिवसति अड्ढे दित्ते जाव अपरिभूए उप्पिं पासायवरगए फुट्ट.
माणेहिं मुइंगमत्यएहिं बत्तीसतिबदेहिं नाडएहिं णाणाविहवरतरुणीसंपउत्तेहिं उवनचिजमाणे २ उवगिजमाणे २ उवलालिज्जमाणे २ पाउसवासारत्तसरदहेमंतवसंतगिम्हपज्जते छप्पि 18| २५४ श्रीभगवत्यंग- art @s
मुनि दीपरत्नसागर
984889842ACKBARMERASANSKRISHARASINGHASNBARNAKOS43984430684834
TR2404999941212240040340935437984900100500RRESTRA.GOVER-4389236472248484848540999APATRES