________________
दलाइत्तए जं मे दोचे पुडए पडइ कप्पद मे ते कागसुणयाणं दलाइत्तए जं मे तच्चे पुडए पड़इ कप्पड़ मे तं मच्छकच्छभाणं दलाइत्तए ज मे चउत्ये पुडए पडइ कप्पइ मे तं अप्पणा आहारमाहारित्तएत्तिकटु एवं संपेहेइत्ता कलं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पुडए पडइतं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी नेणं, ओरालेणं विउलेणं पयत्तेणं पम्गहिएणं बालतपोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मझमझेणं निम्गच्छति त्ता पाउयं कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिगहियं एगंतमंते एडेइ त्ता बेमेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अदनियत्तणियमंडलं आलिहित्ता संलेहणायूसणासिए भत्तपाणपडियाइक्विए पाओवगमणं निवणे, तेणं कालेणं अहं गोयमा ! उउमत्यकालियाए एकारसवासपरियाए छहूँछद्रेणं अनिक्खित्तेणं तबोकम्मेणं संजमेणं तवसा अप्पाणं मावेमाणे पुव्वाणुपयि चरमाणे गामाणुगामं दृइजमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव असोयवरपायवे जेणेव पुढवीसिलावट्टओ तेणेव उवागच्छामि त्ता असोगवरपायवस्स हेट्ठा पुढवीसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि. दोऽवि पाए साहटु बग्धारियपाणी एगपोग्गलनिविट्ठविट्ठी अणिमिसनयणे ईसिपब्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सबिदिएहिं गत्तेहिं एगराइयं महापडिम उवसंपज्जित्ताणं विहरामि, तेणं कालेणं० चमरचंचारायहाणी अजिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे बालतवस्सी बहुपडिपुन्नाई दुवालस वासाई परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सढि भत्ताई अणसणाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिंदे असुरराया अहुणोववन्ने पंचविहाए पजत्तीए पजत्तिभावं गच्छइ. त०-आहारपज्जत्तीए जाव भासामणपजत्तीए, तए णं से चमरे असुरिंदे असुरराया पंचविहाए पज्जत्तीए पज्जत्तिभावं गए समाणे उड्ढे वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ सकं देविंदं देवरायं मघवं पागसासणं सयकतुं सहस्सक्खं बज्जपाणिं पुरंदरं जाव दस दिसाओ उजोएमाणं पभासेमाणं, सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सोहम्माए सकसि सीहासणंसि जाव दिव्वाई भोगभोगाई भुंजमाणं पासइत्ता इमेयारूवे अज्झथिए चिंतिए पस्थिए मणोगए संकप्पे समुप्पज्जित्था केस णं एस अपस्थियपत्थए दुरंतपंतलक्षणे हिरिसिरिपरिवजिए हीणपुनचाउदसे जन्नं ममं इमाए एयारूवाए दिव्वाए देविडढीए जाच दिव्य देवाणभावे लदे पत्ते अभिसमजागए उप्पि अप्पुस्सुए दिब्वाई मागभागाई भुजमाणे विहराइ' एवं संपहइत्ता सामाणियपरिसाववजए देवेस केस णं एस देवाणुप्पिया ! अपस्थियपत्थए जाव भुंजमाणे विहर, तए णं ते सामाणियपरिसोववनगा देवा चमरेणं असुरिदेणं असुररन्ना एवं बुत्ता समाणा हहतुट्ठा जाव यहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वदावेति त्ता एवं वयासी-एस ण देवाणुप्पिया! सके देविदे देवराया जाव विहरइ, तए णं से चमरे असुरिंदे असुरराया तेसि सामाणियपरिसोक्वन्नगाणं देवाणं अंतिए एयमढे सोचा निसम्म आसुरुत्ते रुढे कुविए चंडिकिए मिसिमिसेमाणे ते सामाणियपरिसोवन्नए देवे एवं वयासीअन्ने खल भो! से सके देविंद देवराया अन्ने खलु भो ! से पमरे असुरिंदे असुरराया, महिड्ढीए खलु से सके देविदे देवराया अप्पडिदए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि गं देवाणुप्पिया ! सकं देविंद देवरायं सयमेव अचासादेत्तएत्तिकटु उसिणे उसिणभूए जाए यावि होत्या, तए णं से चमरे असुरिंदे असुरराया ओहिं पउंजइत्ता ममं ओहिणा आभोएइत्ता इमेयारुवे अज्झस्थिए जाव समुपजित्था एवं खलु समणे मगवं महावीरे जंचुदीवे २ भारहे वासे सुसमारपुरे नगरे असोगवणसंहे उज्जाणे असोगवरपायवस्स अहे पुढवीसिलावट्टयसि अट्ठमभत्तं पडिगिव्हित्ता एगराइयं महापडिमं उपसंपजित्ताणं विहरति, तं सेयं खलु मे समणं भगवं महावीरं नीसाए सकं देविंदं देवराय सयमेव अच्चासादेत्तएत्निकट्टु एवं संपेहेइ त्ता सयणिजाओ अम्भुढे त्ता देवदूसं परिहेइत्ता उपवायसमाए पुरच्छिमिलेणं दारेणं णिग्गच्छदत्ता जेणेच सभा सुहम्मा जेणेच चोप्पाले पहरणकोसे तेणेव उवागच्छद त्ता फलिहरयणं परामुसइत्ता एगे अभीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मझमजोणं निग्गच्छदत्ता जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइत्ता वेउञ्चियसमुग्धाएणं समोहण्णइ त्ता संखेजाई जोयणाइं जाव उत्तरवेउवियरूवं विउबइ त्ता ताए उकिट्ठाए जाव जेणेव पुढवीसिलापट्टए जेणेव ममं अंतिए तेणेव उवागच्छति त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं क्यासी-इच्छामि णं भंते! तुम्भं नीसाए सर्क देविंद देवरायं सयमेव अचासादिनएत्तिकटु उत्तरपुरच्छिमे दिसिभागे अवक्रमइ त्ता वेउब्वियसमुग्धाएणं समोहण्णइ त्ता जाव दोचंपि वेउवियसमुग्याएणं समोहण्णइ त्ता एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालड्ढरत्तमासरासिसंकासं जोयणसयसाहस्सियं महाबोंदि विउव्वद त्ता अप्फोडेइ त्ता वग्गइ त्ता गजइत्ता हपहेसियं करेइ त्ता हस्थिगुलगुलाइयं करेइ त्ता रहघणघणाइयं करेइत्ता पायदद्दरगं करेइ त्ता भूमिचवेडयं दलयइ त्ता सीहणादं नदइ त्ता अच्छोलइ त्ता पच्छोलेइ त्ता तिपई छिदइत्ता वामं भुयं ऊसवेइत्ता दाहिणहत्वपदेसिणीए य अंगु१८६ श्रीभगवत्यंग - सार
मुनि दीपरनसागर