________________
SAASPICHROYEARNEARBHRSSPIRLS1254858858P868376654SPONSESASPIGABP8528P8NSPNOMINARENA
अदमासो वासाई अट्ठ छम्मासा। तीसगकुरुदत्ताणं तवभत्तपरिणपरियाओ ॥ २४ ॥ उच्चत्तविमाणाणं पाउम्भव पेच्छणा य सलावे। किच्च विवादुप्पत्ती सणकुमारे य भवियत्तं ॥२५॥१४०। मोया समत्ता ॥श०३ उ०१॥ तेणं कालेणं० रायगिहे नामं नगरे होत्था जान परिसा पजुवासइ, तेणं कालेणं० चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं जाव नविहिं उवदंसेत्ता जामेव दिसिं पारम्भूए तामेव दिसि पडिगए, भंतेत्ति भगवं गोयमे समर्ण भगवं महावीर वंदति नमसति त्ता एवं वदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिखसंति?, गोयमा! नो इणढे समवे, जाव अहेसत्तमाए पुढवीए, सोहमस्स कप्पस्स अहे जाव अस्थि णं मंते! ईसिपमाराए पुढवीए अहे असुरकुमारा देवा परिवसंति', णो इणढे समढे, से कहिं खाइ णं भंते! असुरकुमारा देवा परिवसंति !, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहाडाए, एवं असुरकुमारदेववत्तव्वया जाव दिवाई भोगभोगाई मुंजमाणा विहरंति, अस्थि णं भंते! असुरकुमाराणं देवाणं अहे गतिविसए?, हंता अस्थि, केवतियं च णं मंते! असुरकुमाराणं देवाणं अहे गतिविसए पं०१, गोयमा! जाव अहेसत्तमाए पुढवीए तचं पुण पुढविं गया य गमिस्संति य, किं पत्तियन्नं मंते! असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य?, गोयमा! पुब्ववेरियस्स वा वेदणउदीरणयाए पुषसंगइयस्स चा वेदणउवसामणयाए, एवं खलु असुरकुमारा देवा तचं पुढविं गया य गमिस्संति य, अस्थि णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पं०१, हंता अस्थि, केवतियं च णं भंते ! असुरकुमाराणं देवाणं तिरिय गइविसए पं०?. गोयमा! जाव असंखेजा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य, किं पत्तियन्नं भंते! पुरकुमारा देवा नंदीसरवरदीचं गया य गमिस्संति य?. गोयमा! जे हमे अरिहंता भगवंतो एएसि णं जम्मणमहेसु वा निक्खमणमहेसु वा णाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीचं गया य गमिस्संति य, अत्यिक मंते! असुरकूमाराणं देवाण उड्ढे गतिविसए ?. इंता अस्थि, केवतियं च णं भंते ! असुरकुमाराणं देवाणं उड्ढ गतिविसए?, गोयमा! जावऽबुए कप्पे, सोहम्मं पुण कापं गया य गमिसंति य. किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पंगया य गमिस्संवि य?, गोयमा! तेसिं णं देवाणं भवपचइयवेराणुबंधे. ते णं देवा विकुवेमाणा वा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कामंति, अस्थि णं भंते! तेसिं देवाणं अहालहुस्सगाई रयणाई ?, हंता अस्थि, से कहमियाणि पकरेंति ?. तओ से पच्छा कार्य पव्वहंति, पभू णं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिवाई भोगभोगाई भुंजमाणा विहरत्तिए', णो तिणढे समहे, ते णं तओ पडिनियतैति त्ता इहमागच्छति त्ता जति णं ताओ अच्छराओ आढायंति परियाणंति पभू णं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिवाई भोगभोगाई मुंजमाणा विहरित्तए,
राओ नो आढायंति नो परियाणति णो णं पभूते असुरकुमारा देवा ताहि अच्छराहिं सर्दि दिब्वाई भोगभोगाई भंजमाणा विहरित्तए, एवं खल गोयमा! असर-19 कमारा देवा सोहम्म कप्पं गया य गमिस्सति य । १४१। केवाइकालस्स णं भंते ! असुरकमारा देवा उड्दं उप्पत जाव सोहम्मे कप्पे गया य गमिस्संति य?,गोयमा! अर्णतातिर उस्सप्पिणीहिं अणताहि अवसप्पिणीहि समतिकताहिं, अस्थि णं एस भावे लोयच्छेरयभूए समुष्पज्जइ जनं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए गं मंते! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा से जहानामए-इह सबराइ वा बब्बराइ वा टंकणाइ वा भुत्तुयाइ वा पल्हयाइ वा पुलिंदाइ का एग महं गड्डं वा खड्ड वा दुग्गं वा दरिं वा विसमं वा पच्वयं वा णीसाए सुमहल्लमवि आसवलं वा हस्थिवलं वा जोहबलं वा घणुवलं वा आगलॅवि एवामेव असुरकुमारावि देवा, णऽण्णत्व अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उड्ढं उप्पयंति जाव सोहम्मो कप्पो, सब्वेऽवि णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, गोयमा णो इणट्टे समढे. महिड्ढिया णं असुरकुमारा देवा उड्दं उप्पयंति जाव सोहम्मो कप्पो, एसवि णं भंते! चमरे असुरिंदे असुरकुमारराया उड्ढे उप्पइयपुचि जाच सोहम्मो कप्पो ?, हता गोयमा!०, अहोणं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाच कहिं पबिट्ठा', कूडागारसालादिद्रुतो भाणियब्यो । १४२। चमरेणं भंते! असुरिंदेणं असुररना सा दिया देविड्ढीनं चेव जाब किन्ना लदा पत्ता अभिसमनागया?, एवं खलु गोयमा ! तेणं कालेणं० इहेब जंबुद्दीषे २भारहे वासे विंझगिरिपायमूले चेभेले नाम संनिवेसे होत्या, वनओ, तत्य गं बेमेले संनिवेसे पुरणे नामं गाहावती परिवसति अड्ढे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दास्मयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइम साइमं जाव सयमेव चउप्पुडयं दास्मयं पडिम्गहयं गहाय मुंडे भवित्ता दाणामाए पब्बजाए पब्वइत्तए, पव्वइएवि य णं समाणे तं चेव जाव आयावणभूमीओ पबोरुमा त्ता सयमेव चउप्पुडयं दारुमयं पडिम्गहियं गहाय बेमेले सनिवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस भिक्खायरियाए अडेता जं मे पढमे पुडए पडइ कप्पइ में तं पंथे पहियाण १८५ श्रीभगवत्यंग
मुनि दीपरत्नसागर