________________
टुमण व वितिरिधमुई विडंबे सा महया २ सणं कलकलरवणं करेइ, एगे अबीए फलिहरयणमायाए उढं वेहासं उप्पइए, , खोभते चैव अहेलोयं कंपेमाणेव मेयणितलं आकहंतेव तिरियलोयं फोडेमाणेष अंचरवलं कत्थई गज्वंतो कत्थई विजुयायंतो कत्थई वासं वासमाणो कत्थई रउग्धायं पकरेमाणे कत्थई तमुक्कायं पकरेमाणे वाणमंतरदेवे वित्तासेमाणे जोइसिए देवे हुडा विभयमाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंचरतलंसि वियट्टमाणे २ विउज्झाएमाणे २ ताए उकिडाए जान तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं बीग्रीवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सोहम्मवडेंसए विमाणे जेणेव सभा सुधम्मा तेणेव उवागच्छइ ता एवं पायं पउमवरवेइयाए करेइ ता एवं पायं सभाए सुहम्माए करेइ ता फलिहरयणेणं महया २ देणं तिक्खुत्तो इंदकीलं आउडेइ ता एवं बयासी कहिं णं भो! सक्के देविंदे देवराया ? कहिं णं ताओ चउरासीई सामाणियसाहस्सीओ ? जाव कहिं णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ ? कहिं णं ताओ अगाओ अच्छराकोडीओ ? अज हणामि अज महेमि अज्ज वहेमि अज ममं अवसाओ अच्छराओ वसमुवणमंतुत्तिकट्टु तं अणि अकंतं अप्पियं असुभं अमणुनं अमणामं फरुसं गिरं निसिरइ, तए णं से सके देविंदे देवराया तं अणि जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोचा निसम्म आसुरुले जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहट्टु चमरं असुरिदं असुररायं एवं बदासी-हं भो चमरा असुरिंदा असुरराया अपत्थियपत्थया जाव हीणपुन्नचाउदस्सा ! अज्ज न भवसि नाहि ते सुहमत्यीतिकट्टु तत्येव सीहासणवरगए वज्जं परामुखइ त्ता तं जलंतं फुडंतं तडतडतं उकासहस्साइं विणिम्मुयमाणं २ जालासहस्साई पहुंचमाणं २ इंगालसहस्साइं पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिद्विपडिघाय पकरेमाणं हुयवहअइरेगतेयदिष्पतं जतिणयेगं कुछर्किसुयसमाणं महम्भयं भयंकरं चमरस्स असुरिंदस्स असुररो बहाए कर्ज निसिरद्द, तते गं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयंकरं वज्जमभिमुखं आवयमाणं पासइ त्ता झियाति त्ता पिहाइ त्ता तहेव संभग्गमउडविडए सालबहत्था भरणे उढपाए अहोसिरे कक्खागयसेयंपिव विणिम्मुयमाणे २ ताए उकिडाए जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोहवि पायाणं अंतरंसि वेगेण समोवडिए । १४३। तए णं तस्म सकस देविंदस्स देवरन्नो इमेयारूवे अज्झत्थिए जाव समुप्पजित्था नो खलु पभू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिदस्स असुररन्नो अप्पणो निस्साए उड्द्धं उप्पइत्ता जाव सोहम्मो कप्पो. णऽण्णत्य अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो णीसाए उड्ढं उप्पयंति जाव सोहम्मो कप्पो, तं महादुक्खं स्खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाएत्तिकट्टु ओर्हि पउंजति त्ता ममं ओहिणा आभोएति त्ता हा हा अहो हतोऽहमंसित्तिकट्टु ताए उक्किद्वाए जाव दिव्वाए देवगतीए वजस्स बीहिं अणुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छ ता ममं चउर गुलमसंपत्तं वज्रं पडिसाहर । १४४। अवियाई मे गोयमा मुट्टिवाएणं केसम्गे बीइत्था, तए णं से सके देबिंदे देवराया वज्जं पडिसाहरिता ममं तिक्खुत्तो आग्राहिणं पयाहिणं करेड त्ता वंदइ नमसइ त्ता एवं वयासी एवं खलु भंते! अहं तुमं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररनो बहाए वज्जे निसट्टे, तए णं मे इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था नो खलु पम् चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकट्टु ताए उकिट्टाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलम संपत्तं वज्जं पडिसाहामि वज्जपडिसाहरणद्वयाए णं इहमागए इह समोसढे इह संपत्ते इहेब अज्ज उवसंपज्जित्ताणं विहरामि तं खामेमि णं देवाणुप्पिया! खमंतु णं देवाणुप्पिया! खमंतुमरहंति णं देवाशुप्पिया! णाइभुजो एवं पकरणयाएत्तिकट्टु ममं वंदइ नमसइ त्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ त्ता वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ त्ता चमरं असुरिंदं असुररायं एवं वदासी मुकोऽसि णं भो चमरा! असुरिंदा असुरराया समणस्स भगवओ महावीरस्स पभावेणं, न हि ते दाणि ममाओ भयमत्यीतिकट्टु जामेव दिर्सि पाउम्भूए तामेव दिसिं पडिगए। १४५ । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति एवं वदासी देवे णं भंते! महदीए महज्जुतीए जाब महाणुभागे पुख्वामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियट्टित्ताणं गिण्डित्तए ?, हंता पभू से केणणं भंते! जाव गिव्हित्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुव्वामेव सिग्धगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिद्दीए पुब्विपिय पच्छाषि सीधे सीहगती चैव तुरिए तुरियगती चेव से तेणद्वेणं जाव पभू गेण्हित्तए, जति णं भंते! देवे महिदीए जाव अणुपरियहित्ताणं गेव्हित्तए कम्हा णं भंते! सक्के णं देविंदे देवराया चमरे असुरिंदे असुरराया नो संचातिए साहत्यि गेव्हित्तए ?, गोयमा! असुरकुमाराणं देवाणं आहे गतिविसए सीहे० चेव तुरिए० चेव उड्ढं गतिविसए अप्पे० चेव मंदे० चेव, वेमाणियाणं देवाणं उद्धं गतिविसए सीहे० चैत्र १८७ श्रीभगवत्यं सतं.-३
मुनि दीपरत्नसागर