________________
SHRAgro
पउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणचंधमोक्खकुसला असहेज(जा)देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपरिसगालगंधव्वमहोरगादीएहिं देवगणेहि, निग्गंथाओ पावयणाओ अणनिकमणिज्जा, णिग्गथे पावयणे निस्संकिया निकंखिया निवितिगिच्छा लबडा गहियट्टा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता, अयमाउसो ! निम्गंधे पावयणे अट्टे अयं परमट्टे सेसे अणढे, ऊसियफलिहा अबंगुयद्वारा चियत्तंतेउरघरप्पवेसा, बहुहिं सीलव्ययगुणवेरमणपचक्याणपोसहोववासेहिं चाउदसट्ठमुट्ठिपुण्णमासिणीसु पडिपुर्ण पोसहं सम्म अणुपालेमाणा, समणे निगथे फामुएसणिजेणं असणपाणखाइमसाइमेणं बत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंधारएणं ओसहमेसजेण य पडिलामेमाणा, आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणा
संपन्ना रुवसंपन्ना विणयसंपन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लजासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी यचंसी जसंसी जियकोहा जियमाणा जियमाया जियलोभा जियनिद्दा जितिदिया जियपरीसहा जीवियासमरणभयविष्पमुका जाय कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धि संपरिबुडा अहाणुपुचि चरमाणा गामाणुगाम दूइजमाणा सुहंसुद्देणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुष्फवतीए चेइए तेणेव उवागच्छंतित्ता अहापडिरूवं उग्गहं उग्गिमिहत्ताणं संजमेणं तवसा अप्पाणं भावमाणा विहरति । १०७ तए णं तुंगियाए नगरीए सिंघाडगनिगचउकचनरमहापहपहेसु जाव एगदिसाभिमुहा णिजायंति, नए णं ते समणोचासया इमीसे कहाए लठा समाणा हडतुहा जाच सहावेति त्ता एवं वदासी-एवं खलु देवाणुप्पिया! पासायचेजा थेरा भगवंतो जातिसंपन्ना जाच अदापडिरूवं उग्गहं उग्गिहिताणं संजमेणं तवसा अप्पाणं भावमाणा विहरंति तं महाफलं खलु देवाणुप्पिया! सहारुवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणचंदणनमसणपडिपुच्छणपज्जुवासणयाए ? जाब गहणयाए',तं गच्छामो णं देवाणुप्पिया! येरे भगवंते बंदामो नमसामो जाव पज्जुवासामो, एयं णं इहमये वा परभवे वा जाव आणुगामियत्ताए भविस्सतीविकटु अन्नमनस्स अंतिए एयमढें पडिसुणेति त्ता जेणेव
कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगवाई वत्थाई पवराई (पर) परिहिया अप्पमहग्याभरणालंकियसरीरा सएहिं २ गेहेहितो पडिनिक्खमंतित्ता एगयओ मेलायति त्ता पायविहारचारेणं तुंगियाए नगरीए मज्झमझेणं णिग्गच्छति त्ता जेणेव पुष्पवतीए चेइए नेणेच उवागच्छति त्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं०- सचित्तार्ण दवाणं विउसरणयाए अचित्ताणं
अंजलिप्परगणं मणसो एगत्तीकरणेणं, जेणेव थेरा भगतो तेणेव उवागच्छति त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइत्ता जाच तिविहाए पज्जुवासणाए पजुवासंति । १०८। तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामं धम्म परिकहेंति जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाच धम्मो कहिओ. नए ण ते समणो
वासया घेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हहतुट्ठ जाव यहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति त्ता जाब तिविहाए पजुवासणाए पजुवासति त्ता एवं वदासी-संजमे णं मंते ! किंफले? तवे णं भंते ! किंफले?, Sतए णं ते घेरा भगवंतो ते समणोबासए एवं वदासी-संजमे णं अजो! अणण्हयफले तये बोदाणफले, तए णं ते समणोबासया थेरे भगवंते एवं वदासी-जति मंते! संजमे अणण्हयफले नवे चोदाणफले किंपत्तियं णं मंते! देवा ।
देवलोएसु उक्वजति?, तत्थ णं कालियपुत्ते नाम थेरे ते समणोपासए एवं वदासी-पुक्तवेणं अज्जो ! देवा देवलोएसु उववज्जति, तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं वदासी-पुव्वसंजमेणं अज्जो ! देवा देवलोएसु उपयजति?. तत्व णं आणंदरक्खिए णाम थेरे ते समणोवासए एवं वदासी-कम्मियाए अजो : देवा देवलोएसु उववजंति, तत्थ ण कासवे णाम थेरे ते समणोबासए एवं बदासी-संगियाए अजो! देवा देवलोएस उववजंति, पुवतवेणं पुच्चसंजमेणं कम्मियाए संगियाए अजो । देवा देवलोएसु उपयजति, सो णं एस अढे नो चेव णं आयभाववत्तव्वयाए, तए णं ते समणोवासया थेरेहिं भगवतेहिं इमाई एयारूबाई वागरणाई बागरिया समाणा हहतुवा धेरे भगवंते वदंति नमसंति त्ता पसिणाई पुच्छति त्ता अट्ठाई उवादियंति त्ता उवाइ उद्वेति त्ता धेरै भगवंते तिक्सुत्तो बंदंति णमंसंति त्ता थेराणं भगवं अंतियाओ पुष्फवतियाओ येइयाओ पडिनिक्खमंति त्ता जामेव दिसि पाउन्भूया तामेव दिसिं
पडिगया. तए णं ते घेरा अन्नया कयाई तुंगियाओ पुष्फवतिइयाओ पडिनिगच्छत्ति त्ता बहिया जणवयविहार विहरइ । १०९। तेणं कालेणं० रायगिहे नाम नगरे जाव परिसा पडिगया, तेणं कालेणं० समणस्स मगवओ महावीA रस्स जेटे अंतेवासी इंदभूतीनामं अणगारे जाव संवित्तविउलतेयलेस्से उढुंछडेणं अनिक्खित्तेणं तचोकम्मेणं संजमेणं तवसा अप्पाणं भावमाणे जाब विहरति. तए णं से भगवं गोयमे छटुक्खमणपारणगंसि पढ़माए पोरिसीए सज्झायन
करेट् बीयाए पोरिसीए झाणं झियायइ तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ ता भायणाई (बत्थाई) पडिलेहेइत्ता मायणाई पमज्जइत्ता भायणाई उग्गाहेइत्ता जेणेव समणे भगवं महावीरें तेणेव उवागच्छद ना समणं भगवं महावीरं वंदद नमंसद ता एवं वदासी-इच्छामि णं भंते! तुम्भेहिं अब्भणुनाए छद्रुक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अहित्तए, अहासुहं देवाणुपिया! मा पडिचंध तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अभणुचाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ घेझ्याओ पडिनिक्खमइ त्ता अतुरियमचवलमसंभंते जगतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे तेणेव उवागच्छदत्तारायगिहे नगरे उचनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ. तए णं से भगवं गोयमे रायगिहे. जाच अडमाणे बहुजणसदं निसामेइ-एवं खलु देवाणुप्पिया! तुनियाए नगरीए बहिया पुष्फक्तीए चेइए पासावञ्चिजा घेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पच्छिया-संजमेणं भंते। किंफले?
विता समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया-संजमणं भंते! किंफले? तवे णं मंते ! किंफले?.तएर्ण ते घेरा भगवंतो ते समणोवा * सए एवं वदासी-संजमे णं अजो! अणण्हयफले तं च जाय पुवतवेणं पुब्बसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उवयजति, सधे एसमढे, णो चेव णं आयभाववत्तव्वयाए, से कहमेयं मण्णे एवं ?, तए णं भगवं गोयमे इमीसे कहाए लबट्टे समाणे जायसढे जाव समुप्पनकोउहले अहापजत्तं समुदाणं गेण्हइत्ता रायगिहाओ नगराओ पडिनिक्खमइत्ता अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणे (४४) १७६ श्रीभगवत्यंगं - पातर
मुनि दीपरत्नसागर
क