________________
व उवा० सम० भ० महावीरस्स अदूरसामंते गमणागमणाए पडिकमइ एसणमणेसणं आयेएइ त्ता भत्तपाणं पडिदंसेइ त्ता समणं भ० महावीरं जाव एवं बयासी एवं खलु भंते! अहं तुम्मेहिं अग्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्द निसामेमि एवं खलु देवा० तुंगियाए नगरीए बहिया पुप्फवईए चेइए पासावचिजा थेरा भगवंतो समणोवासएहिं इमाई एयारूबाई वागरणाई पुच्छिया-संजमे णं भंते! किंफले ? तं चैव जाव सच्चे णं एसमट्टे णो चेव णं आयभाववत्तब्वयाए, तं पभू णं भंते! ते थेरा भगवंतो तेसि समणोवासयाणं इमाई एयारूवाई वागरणाई वागरित्तए उदाहु अप्पभू ?, समिया णं भंते! ते घेरा भगवंतो तेसिं समणोवासयाणं इमाइं एयारूवाइं वागरणाई वागरित्तए उदाहु असमिया ? आउज्जिया णं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूबाई वागरणाई वागरित्तए ? उदाहु अणाउजिया ? पलि - उज्जिया णं भंते! ते घेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वागरितए उदाहु अपलिउजिया ?, पुव्वतवेणं अजो! देवा देवलोएस उववज्जति पुब्वसंजमेणं कम्मियाए० संगियाए अज्जो ! देवा देवलोएस उंबवजंति, सच्चे णं एसमट्टे णो चेव णं आयभाववत्तव्वयाए, प णं गोयमा! ते येरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाइं वागरणाई वागरेत्तए, णो चेव णं अप्पभू, तह चेव नेयव्वं अवसेसियं जाव पभू समिया आउजिया पलिउजिया जाव सच्चे णं एसमट्ठे णो चेव आयभाववत्तव्वयाए, अहंपि णं गोयमा ! एवमाइक्खामि भासेमि पण्णवेमि परूवैमि पुव्वतवेणं देवा देवलोएस उववज्जेति पुव्वसंजमेणं देवा देवलोएस उववज्जंति कम्मियाए देवा देवलोएस उववज्वंति संगियाए देवा देवलोएस उववज्जंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएस उववजंति, सच्चे णं एसमट्टे णो चेव णं आयभाववत्तव्वयाए। ११० । तहारूवं भंते! समणं वा माहणं पज्जुवासमाणस्स किंफला पज्जुवासणा ?, गोयमा! सवणफला, से णं भंते! सवणे किंफले ?, णाणफले, से णं भंते! नाणे किंफले ? विष्णाणफले, से णं भंते! विज्ञाणे किंफले ?. पञ्चक्रखाणफले, से णं भंते! पचक्खाणे किंफले ?, संजमफले, से णं भंते! संजमे किंफले १, अणण्यफले, एवं अणण्हये तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते! अकिरिया किंफला ?, सिद्धिपजवसाणफला पं० गो०-सवणे णाणे य विष्णाणे, पञ्चक्खाणे य संजमे। अणण्हए तवे चेव बोदाणे अकिरिया सिद्धी ॥ २१ ॥ १११ । अण्णउत्थिया णं भंते! एवमातिक्खतिभासंति पण्णवेति परूवेंति एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पव्वयस्स आहे एत्थ णं भहं एगे हरए अधे पं० अणेगाई जोयणाई आयामविक्खंभेणं नाणादुमसंडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति तव्वतिरित्ते य णं सया समियं उसिणे २ आउकाए अभिनिस्सवइ, से कड़मेयं भंते! एवं १, गोयमा ! जपणं ते अण्णउत्थिया एवमातिक्वंति जाव जे ते एवं परूवेंति मिच्छं ते एवमातिक्वंति जाव सव्वं नेयव्वं, जाव अहं पुण गोयमा ! एवमातिक्खामि भा० पं० प०, एवं खलु रायगिहस्स नगरस्स बहिया बेभारपव्वयस्स अदूरसामंते एत्य णं महातवावतीरप्पभवे नामं पासवणे पं० पंच धणुसयाणि आयामविक्खंभेणं नाणादुमडमंडिउदेसे सस्सिए पासादीए दरिसणिजे अभिरूवे पडिरूवे तत्थ णं पहवे उसिणजोणिया जीवा य पोग्गला य उदगत्ताए वनमंति विउकमंति चयंति उववजंति तव्वतिरित्तेऽवि य णं सया समियं उसिणे २ आउयाए अभिनिस्सवइ, एस णं गोयमा! महातवोवतीरप्पभवे पासवणे, एस णं गोयमा ! महातवोवतीरप्पभवस्स अट्ठे पं०, सेवं भंते! रति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति । ११२ ॥ श० २ उ० ५ ॥ से णूणं भंते! मण्णामीति ओहारिणी भासा एवं भासापदं भाणियव्वं । ११३ ॥ श० २३०६ ॥ कतिविहा णं भंते देवा पं० १, गोयमा ! चउव्विहा देवा पं० तं० भवणवइवाणमंतरजोतिसवेमाणिया, कहि णं भंते! भवणवासीणं देवाणं ठाणा पं० १. गोयमा ! इमीसे रयणप्पभाए पुढवीए जहा ठाणपदे देवाणं वत्तव्वया सा भाणियच्या नवरं भवणा पं०, उववाएणं लोयस्स असंखेजइभागे, एवं सव्वं भाणियव्वं जाव सिद्धगंडिया समत्ता, कप्पाण पइद्वाणं बाहुगुञ्चत्तमेव संठाणं । जीवाभिगमे जाव वैमाणिउद्देसो भाणियग्यो सब्बो । ११४ ॥ श० २३०७॥ कहि णं भंते! चमरस्स असुरिंदस्स असुरकुमाररन्नो सभा सुहम्मा पं० १. गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो तिगिच्छियकूडे नामं उपायपव्वए पं०, सत्तरसएकवीसे जोयणसए उटंउच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उब्वेहेणं गोत्थुभस्स आवासपव्वयस्स पमाणेणं णेयव्वं नवरं उवरिडं पमाणं मज्झे भाणियव्वं (मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विक्खंभेणं उवरिं सन्ततेवीसे जोयणसते विक्खंभेणं मूले तिष्णि जोयणसहस्साइं दोण्णि य बत्तीसुत्तरे जोयणसते किंचिविसेसृणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिष्णि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरिं दोष्णि य जोयणसहस्साइं दोणिय छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं पा० ) जाव मूले वित्थडे मज्झे संखित्ते उप्पिं विसाले मज्झे वरवइरविग्ाहिए महामउंदसंठाणसंठिए १७७ श्रीभगवत्थंगं--२
मुनि दीपरत्नसागर