________________
अम्मताओ ! समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुद्धए तए णं अहं अम्मताओ! संसारभउब्विग्गे भीए जम्मजरामरणाणं ते इच्छामिणं अम्मताओ! तुज्झेहिं अभणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पब्वइत्तए, तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणि8 अकंतं अप्पियं अमणुन अमणामं असुयपुष्वं गिरं सोचा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता सोगभरपवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियव्य कमलमाला तक्खणओलुम्गदुब्बलसरीरलायनसुननिच्छाया गयसिरीया पसिढिलभूसणपडतखुण्णियसंचुन्नियधवलवलयपभट्ठउत्तरिजा मुच्छावसणटुचेतगु(प०ण)गई सुकुमालविकिनकेसहत्था परसु. णियत्तव्य चंपगलया निव्वत्तमहेच्च इंदलट्ठी विमुक्कसंधिचंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया, तए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिगारमहविणिग्गयसीयलबिमलजलधारापरिसिंघमाणनिव्ववियगायलट्ठी उक्खेवयतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलबमाणी जमालिं खत्तियकुमार एवं वयासी-तुमं सि णं जाया! अम्हं एगे पुत्ते इट्टे कंते पिए मणुन्ने मणामे येज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभए जीबिऊसविये हिययानंदिजणणे उंबरपष्फमिव दलमे सवणयाए किमंग पण पासणयाए ?,तं नो खल जाया! अम्हे इच्छामो तुझं खणमवि विष्पओगे, तं अच्छाहि ताव जाया ! जाबताच अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वढियकुलवंसतंतुकज्जमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पब्बइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ! जणं तुझे मम एवं वदद्द तुम सि णं जाया ! अम्हं एगे पुत्ते इट्टे कंते तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइजरामरणरोगसोगसारीरमाणसपकामदुक्खवेयणवसणसतोवद्दवाभिभूए अधुए अणितिए असासए संज्झब्भरागसरिसे जलबुबुदसमाणे कुसम्गजलबिंदुसन्निभे सुविणगर्दसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे पुचि वा पच्छा वा अवस्सविप्पजहियब्वे भविस्सइ, से केस णं जाणइ अम्मताओ ! के पुब्धि गमणयाए के पच्छा गमणयाए?,तं इच्छामि णं अम्मताओ! तुज्झेहिं अब्मणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते जाया ! सरीरगं पविसिट्ठरूवलक्खणवंजणगुणोववेयं उत्तमबलबीरियसक्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायं महक्खमं विविहबाहिरोगरहियं निरुवहयं उदत्तलट्ठ पंचिंदियपहुं पढमजोव्वणत्थं अणेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि तावजाव जाया ! नियगसरीररूवसोहग्गजोवणगुणे, तओ पच्छा अणुभुयनियमसरीररूवसोहम्गजोव्वणगुणे अम्हहिं कालगएहिं समाणेहिं परिणयवये वढियकुलवंसतंतुकजंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं.पब्वइहिसि, तए पां से जमाली खत्तियकुमारे अम्मापियरो एवं बयासी-तहावि णं तं अम्मताओ! जनं तुज्झे ममं एव वदहइमं च णं ते जाया ! सरीरगं तं चेव जाब पव्वइहिसि, एवं खलु अम्मताओ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसंनिकेतं अट्ठियकठुट्टियं छिराण्हारुजालओणसंपिणद्धं मट्टियभंडव दुब्बलं असुइसंकिलिटुं अणिट्ठवियसव्वकालसंठप्पियं जराकुणिमजज्जरघरंव सडणपडणविदसणधम्म पुब्बि वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ. से केस णं जाणति |
अम्मताओ! के पुब्बि तं वेब जाव पव्वइत्तए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओ य ते जाया ! विपुलकुलबालियाओ सरित्तयाओ सरिब्वयाओ | सरिसलावन्नरुवजोव्वणगुणोबवयाओ सरिसएहितो अ कुलेहितो आणिएलियाओ कलाकुसलसव्वकाललालियसुहोचियाओ महवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालविलासचिट्ठियविसारदाओ अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुबद्धणणप्पगम्भुन्भवप्पसन्तरुवभाविणीओ मणाणुकुलहियइच्छियाओ अट्ट तुज्झ गुणवहाओ उत्तमाओ निचं भावाणुरत्तसव्वंगसुंदरीओ भारियाओ, तं भुंजाहि ताव जाया! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहले अम्हेहिं कालगएहिं जाव पव्वइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ! जन्नं तुज्झे मम एवं वयह इमाओ ते जाया ! विपुलकुल जाच पब्बइहिसि, एवं खलु अम्मताओ! माणुस्सया कामभोगा असुई असासया बंतासवा पित्तासवा खेलासया सुक्कासवा सोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुम्भवा अमणुजदुरूवमुत्तपूइयपुरीसपुन्ना मयगगंधुस्सासा असुभनिस्सासा उब्वेयणगा बीभत्या अप्पकालिया लहूसगा कलिमलाहिया सदुक्खा बहुजणसाहारणा परिकिलेसकिच्छदुक्खसज्झा अबुहजणणिसेविया सदा साहुगरहणिज्जा अणंतसंसारबद्धणा कडुगफलविवागा चुडलिव्य अमुच्चमाणा दुक्खाणुबंधिणो सिद्धिगमणविग्घा, से केस णं जाणति अम्मताओ ! के पुचि गमणयाए के पच्छा गमणयाए?,तं इच्छामि णं अम्मताओ! जाव पव्वइत्तए, नए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अजयपजयपिउपज्जयागए बहु हिरने य सुवन्ने य कंसे य दूसे य विउलधणकणगजावसंतसारसावएजे अलाहि जाव आसत्तमाओ कुलवंसाओ (६४) २५६ श्रीभगवत्यंग dos
मुनि दीपरत्नसागर