________________
(एए) रेणं पठन्नकालेणं दिसामोहेणं साहुवयणण सवसमा हिवत्तियागारेणं पाणस्सलेवेण वा अलेवेण वा अच्छे पवा बहुलेवेण वा ससिबेण वा वोसिर ॥ इति ॥ ॥ अथाष्ठम चनविहार उपवास- पच्चरकाण ॥
॥ सूरे जग्गए अनत्तकं पञ्चकामि चनविहंपि थाहारं असणं पाणं खाश्मं साश्मं अन्नबणानो गेणं सहसागारेणं पारिछावणियागारेणं महत्तरा गारेणं सबसमाहिवत्तियागारेणं वोसिर ॥
॥अथ नवम निविगश्न पञ्चकाण ॥ ॥ सूरे उग्गए नमुक्कार सहियं पोरसियं साइपोर सियं पुरिमडूं पच्चकामि चनविहंपि श्राहारं अस एं पा णं खाश्मं साश्म अन्नबणानोगेणं सहसा गारेणं पठन्नकालेणं दिसामोहेणं साहुवयणेणं म हत्तरागारेणं सबसमाहिवत्तियागारेणं निविगइ ए कासणं पञ्चकामि तिविहंपि श्राहारं अन्नबणाजो गेणं सहसागारेणं सेवालेवेणं गिहन्छसंसहेणं पडु चमरकणं पारिहावाणयागारेणं महत्तरागारेणं स वसमाहिवत्तियागारेणं उरिकत्तविवेगेणं पाणस्स ले वेण वा अलेवेण वा अछेण वा बहुलेवेण वा ससि छेण वा असिणवा वोसिर ॥ इति ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org