SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (ए४) बहुलेवेण वा ससिडेण वा श्रसिबेण वा वोसिर ॥ ॥अथ षष्ठ श्रायं बिलनुं पच्चरकाण ॥ ॥सूरे जग्गए नमुक्कार सहिथं पोरसियं सा ड्रपोरसियं पुरिमर्थ्य पञ्चकामि चनविहंपि श्राहारं असणं पाणं खाश्मं साश्म अन्नद्रणालोगेणं स इसागारेणं पठन्नकालेणं दिसामोदेणं साहुवयणे णं महत्तरागारेणं सबसमाहिवत्तियागारेणं श्रा यंबिलं पञ्चरकामि तिविहंपि आहारं अन्नवणानो गेणं सहसागारेणं सेवालेवेणं गिहलसंसहेणं उ स्कित्तविवेगेणं पारिछावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं पाणस्स लेवेण वा अलेवे ण वा अछेण वा बहुलेवेण वा ससिबेण वा असिमेण वा वोसिर ॥ इति ॥ ॥अथ सप्तम तिविहारर्नु पच्चरकाण ॥ सरे जग्गए अप्रत्त पञ्चरकामि तिविपि श्रा हारं असणं खाश्मं साश्मं अन्नछणालोगेणं सहसा गारेणं पारिछावणियागारेणं महत्तरागारेणं सबसमा हिवत्तियागारेणं पाणहारनमुकारसहियं पोरसियं साडपोरसियं पञ्चकामि चनविहंपि आहारं असणं पाणं खाश्म सामं अन्नबणानोगेणं सहसागा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003854
Book TitleVidhipaksh Gacchiya Shravakna Daivasikadik Panch Pratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1895
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy