SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३ए बृदबांतिस्तव अर्थसदित. मनी ( यात्रायां के० ) यात्राने विषे (नक्तिनाजः के०) नक्तिना जजना रा बे. ते जव्य प्राणीयोने शांति थाय. हवे ते शांति केहेवी ? तो के(आ रोग्यश्रीधृतिमतिकरी के०) आरोग्य, श्री, धृति अने मति, ए चार वानां ने करनारी एवी , तथा वली (क्वेशविध्वंसहेतुः के० ) क्वेशना विध्वंस नी कारणचूत ने ॥१॥ - वली पण कहे . ॥गानो नोनव्यलोका इह हि नरतैरावतविदेद संनवानां समस्ततीर्थकृतां जन्मन्यासनप्रकंपानंतर मवधिना विज्ञाय सौधर्माधिपतिः सुघोषाघंटाचाल नानंतरं सकलसुराऽसुरेंः सह समागत्य सविनय मर्दन्नहारकं गृहीत्वा गत्वा कनकाशृिंगे विहित जन्मानिषेकः शांतिमुद्घोषयति यथा ततोऽहं कृ तानुकारमिति कृत्वा महाजनो येन गतः स पंथाः इति नव्यजनैः सह समेत्य स्नानपीठे स्नात्रं विधाय शांतिमुद्रघोषयामि तत्पूजायात्रास्नात्रादिमहोत्सवा नंतरमिति कृत्वा कर्ण दत्वा निशम्यतां निशम्यतां स्वादा ॐ पुण्याहं पुण्याहं प्रीयंतांप्रीयंतां नगवंतोऽ ईतः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमदि तास्त्रिलोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकराः ॥ अर्थः-(लोजोजव्यलोकाः के ) हे नव्यलोको ! (हि के०) जेकारण माटें (शह के ) या (जरतैरावतविदेह के०) जरत, ऐरावत अने म हा विदेह तेने विषे ( संनवानां के ) उत्पन्न थया एवा (समस्ततीर्थक तां के०) समग्र तीर्थंकरो जेने तेमना ( जन्मनि के) जन्म समयने विषे (आसन के) सौधर्माधिपतिनां आसन, (प्रकंप के०) प्रकंपित थयां तेनी (अनंतरं के० ) पठी ( अवधिना के०) अवधिझाने करीने Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003850
Book TitlePratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1906
Total Pages620
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy