SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०७ प्रतिक्रमण सूत्र, के०) नवनपत्यादिक देवता, तेमना जे (इंछ के) इंस्रो बे, तेमणे (महितः के) पूजित एवा बे, वली वीर नगवान् केहवा जे? तो के (वीरः के) वीरस्वामी बे, अर्थात् वीर जेमनुं नाम डे अने ए पूर्वोक्त विशेषणे युक्त जे (वीरंके) वीरस्वामी ते प्रत्ये (बुधाः के०) पंमितो, (संश्रिताः के०) आश्रय करी रहेला . तथा (वीरेण के) वीरखामीयें (वकर्म निचयः के०) पोता ना कर्मनो निचय जे समुदाय, ते (अनिहतः के ) समस्तप्रकारें हण्यो बे. एवा ( वीराय के० ) वीरस्वामीने ( नित्यं के ) निरंतर ( नमः के) नमस्कार था. तथा ( वीरात् के०) वीरथकी (दं के०) आ (तीर्थं के०) प्रत्यद चतुर्विधसंघरूप तीर्थ अथवा छादशांगीश्रुतरूप तीर्थ, (प्रवृत्तं के ) प्रवत्र्यु ले. ते तीर्थ केहबुं बे ? तो के (अतुलं के) नथी उ. पमा जेने एबुं बे, तथा ( वीरस्य के० ) वीर नगवान- ( तपः के) तप, ते (घोरं के०) कायर प्राणीयें आचरवु घणुं कठिन , तथा ( वीरेकेण्) श्रीवीरस्वामीने विषे ( श्री के० ) केवलज्ञानरूप लक्ष्मी, तथा (धृतिके०) धैर्य, ( कीर्ति के) कीर्ति तथा ( कांति केण्) अनुतरूप, तेनो ( निचयः के०) समूह ते वर्ते बे, एवा ( श्रीवीर के०) हे श्री वीर स्वामिन् ! तमो (नई के०) कल्याण प्रत्ये (दिश के ) आपो ॥ २७ ॥ हवें सर्व जिनचैत्यने नमन करवाने कहे . अवनितलगतानां कृत्रिमाऽकृत्रिमानां, वरन्नुवनगता नां दिव्यवैमानिकानाम् ॥ इह मनुजकृतानां देवराजा चितानां, जिनवरजुवनानां नावतोऽदं नमामि ॥७॥ अर्थः-(अवनितलगतानां के०) पृथ्वीना तलने विषे रहेलां एवां (कृत्रिमाऽकृत्रिमानां के) कृत्रिम एटले करेलां अने अकृत्रिम एटले नहिं करे लां एटले अशाश्वतां अने शाश्वतां एवां जे चैत्य, तथा (दिव्यवैमानिकानां के) वैमानिक देवो अने नवनपति व्यंतरादिक देवो, तेनां (जुवन के) श्रेष्ठघर तेने विषे (गतानां के०) रह्यां एवां, तथा (इह के०) आ म. नुष्यलोकने विषे ( मनुजकृतानां के०) मनुष्य जे जरतादिक राजा प्रमुख तेमणे करावेलां एवां अने जेमने (देवराजार्चितानां के) देवतानां राजा जे तेणें अर्चित एटले पूजित कस्या एवा (जिनवर के०) सामान्य केव Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003850
Book TitlePratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1906
Total Pages620
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy