SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्नातस्यानी स्तुति प्रर्थसहित. ॥ अथ तृतीया द्वादशांगस्तुतिः ॥ प्रसूतं गणधररचितं द्वादशाङ्कं विशालं, चित्रं बह्वर्थयुक्तं मुनिगणवृषनैर्धारितं बुद्धिमङ्गिः ॥ मोक्षाग्रधारनृतं व्रतचरणफलं ज्ञेयभावप्रदीपं जक्त्यानित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम् ॥ ३॥ अर्थः- (प्रसूतं के० ) अर्हत् जे अरिहंत तेनुं वक्र जे वदन ते थकी प्रसूतं नाम प्रगट थयुं, अने ( गणधररचितं के०) गणधर कहेतां गणध रोयें रचितं नाम रचना कयुं ने (चित्रं के०) आश्चर्यकारि तथा (बह्वर्थ युक्तं के०) बह्वर्थ ते घणा अर्थों तेणें करी युक्त नाम सहित तथा (बुद्धिमङ्गिः ho) बुद्धिमंत एवा ( मुनिगणवृपनैः के०) मुनिगण एटले साधुर्जनो स मुदाय तेना वृष एटले नायकोयें ( धारितं के० ) धारण कर एवं अने ( मोक्षाग्रारभूतं के० ) जोरूपगृह तेनुं श्रग्रद्वार केहतां मुख्यद्वार समान तथा ( व्रतचरणफलं के० ) व्रताने चरण, जे चारित्र तेनुं फल बे मां एवं अने (ज्ञेयनावप्रदीपं के० ) यजाव ते जाणवा योग्य व ते विषे प्रदीप नाम दीपक समान एवं ने (सर्वलोकैकसारं के० ) सर्व लोकने विषे एकसारं कहेतां द्वितीयसारभूत एवं (अखिलं के० ) समग्र ( विशालं के० ) विशाल एवं ( द्वादशांगं के० ) द्वादशांगरूप ( श्रुतं के० ) सिद्धांत तेने ( त्या के० ) जक्तियें करीने ( नित्यं के० ) निरंतर (श्रहं के० ) हुं (प्रपद्ये के० ) अंगीकार करुं हुं ॥ ३ ॥ 릴 ॥ अथ कार्य सिद्धिप्राप्त्यर्थ चतुर्थ सर्वानुभूतिनामा यस्तुतिः ॥ निष्पंकव्योमनी लघु तिमलसदृशं बालचंशजदंष्ट्रं मत्तं घंटारवेण प्रसृतमदजलं पूरयंतं समंतात् ॥ आरूढो दिव्य नागं विचरति गगने कामदः कामरूपी, यक्षः सर्वानुभूति दिशतु मम सदा सर्वकार्येषु सिद्धिम् ॥ ४ ॥ इति ॥ २५ ॥ अर्थः- (निष्पंकव्योमनी द्युतिं के० ) निष्पंक एटले वादले रहित एवं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org.
SR No.003850
Book TitlePratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1906
Total Pages620
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy