________________
138
जिनवाणी
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ - गीता, 16.21
30. कुलीरा इव तिर्यक्परिभ्रमन्ति । - कादम्बरी, पृ. 225
31. कामः क्रोधो लोभदम्भाद्यसूयाहङ्कारेर्ष्यामत्सराद्यास्तु घोराः ।
धर्माते राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्रजो बन्धहेतुः । - विवेक- चूडामणि, श्लोक 114 32. अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः । - कादम्बरी, पृ. 226
33. दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ मनुस्मृति, 7.28
34. तदवस्थाश्च व्यसनशतसंख्यतामुपगता वल्मीकतृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति । - कादम्बरी, पृ. 227
35. किरातार्जुनीयम् (भारवि), 1.5
36. मनसा देवताध्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तः प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं संभावयन्ति । त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते । - कादम्बरी, पृ. 228
37. नीतिशतक (भर्तृहरि), श्लोक सं. 10
38. मनुस्मृति, 2.156
39. कुमारसम्भव (कालिदास), 5.16
40. अतीतज्योतिरालोकः । - कादम्बरी, पृ. 218
41. गुरुश्छत्रं । गुरुणा शिष्यश्छत्रवच्छाद्यः । शिष्येण च गुरुश्छत्रवत्परिपाल्यः । छत्रधारणं शीलं यस्य सः छात्रः ।
- 'छत्रादिभ्यो णः' (4.4.62) सूत्र पर व्याकरणमहाभाष्य (पतञ्जलि )
-
42. तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् । - कादम्बरी, पृ. 231
43. किरातार्जुनीयम्, प्रथमसर्ग, श्लोक सं. 4
10 जनवरी 2011
44. (क) यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । - हितोपदेश, मित्रलाभ प्रकरण,
(ख) अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं वाविनयस्य । - कादम्बरी, पृ. 218
45. हितोपदेश, श्लोक 6
Jain Educationa International
• श्लोक 8
46. मनुस्मृति, 2. 121
47. मनुस्मृति, 2.218
48. विवेक - चूडामणि, श्लोक 26
49. गीता, 12.20
50. तदेवं 'प्रयाति' कुटिलकष्टचेष्टासहस्रदारुणे.. ..नापहियसे सुखेन । - कादम्बरी, पृ. 230
51. अपूर्वः कोऽपि कोशोऽयं दृश्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥
For Personal and Private Use Only
-शोधच्छात्रा, विजुअल आर्ट विभाग, मोहनलाल सुखाड़िया विश्वविद्यालय, उदयपुर (राज.)
www.jainelibrary.org