________________
तथा झापितमपि मां ते मढात्मत्वादेव न जानन्ति । ततस्तेषां ततः सर्वथा परिज्ञानानावात् तेषां मूढात्मनां सम्बन्धित्वेन वृथा मे ज्ञापनश्रमः विफलो मे तत्स्वरूपप्रतिपादनप्रयासः ॥ ५ ॥
यद्बोधयितुमिछामि तन्नाहं यदहं पुनः। ग्राह्यं तदपि नान्यस्य
तत्किमन्यस्य बोधये ॥५॥ किं च। यदिति । यत् विकल्पाधिरूढमात्मस्वरूपं देहादिकं वा बोधयितुं ज्ञापयितुमिछामि तन्नाहं तत्स्वरूपं नाहं नात्मस्करूपं परमार्यतो नवामि । यदहं पुनः यत्पुनरहं चिदानन्दात्मकं स्वसंवेद्यमात्मरूपं तदपि ग्राह्यं नान्यस्य स्वसंवेदनेन सदनु
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org