SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (६५) नूयते इत्यर्थः । तत्किमन्यस्य बोधये तत् तस्मात् किं किमर्थमन्यस्य आत्मस्वरूपं बोधयेऽहम् ॥ ५॥ बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे। तुष्यत्यन्तः प्रबहात्मा बहिात्तकौतुकः ॥६॥ बोधितेऽपि चान्तस्तत्त्वे बहिरात्मनो न तत्रानुरागः सम्नवति मोहोदयात्तस्य बहिरर्थ एवानुरागादिति दर्शयन्नाह । बहिरिति । बहिः शरीराद्यर्थे तुष्यति प्रीति करोति। कोऽसौ।मूढात्मा कयम्नूतः। पिहितज्योतिर्मोहानिनूतज्ञानः । क । अन्तरे अन्तस्तत्त्वविषये। प्रबुज्ञत्मा मोहाननितृतज्ञानोऽन्तस्तुष्यति स्वस्वरूपे प्रीति करोति। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003840
Book TitleSamadhi Shatakam Satikam
Original Sutra AuthorN/A
AuthorManilal N Doshi
PublisherGirdharilal Varma
Publication Year1895
Total Pages144
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy