________________
(६०) त्मनो देहमात्मसम्बन्धिशरीरं अनात्मचे. तसा अयमात्मा न लवतीति बुझ्याअन्तरात्मा पश्येत् निरन्तरं सर्वदा । तथा बन्येषां देहमपरात्मवियां परेषां परमात्मान जवतीति बुझ्या पश्येत् ।कि। विशिष्टः।आ. स्मतत्त्वे व्यवस्थित आत्मस्वरूपनिष्टः॥५॥
अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा। मूढात्मानस्ततस्तेषां
स्था मे ज्ञापनश्रमः ॥५॥ नन्वेवमात्मतत्त्वं स्वयमनुन्नूय मूढात्मनां किमिति न प्रतिपाद्यते येन तेऽपि न जा. नन्तीति वदन्तं प्रत्याह । अज्ञापितमिति । मूढात्मानो मामात्मस्वरूपमझापितमप्रतिपादितं यथा न जानन्ति मूढात्मत्वात्
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org