________________
( १५३) तात्पर्यः-इंद्र आपल्या बुद्धिवैभवाला अनुसरून आपली पूजा करतात. ज्यांचे ज्ञान विशाल आहे. त्यांनीच आपली पूजा करावी असे नाही. मी देखील माझ्या अल्पबुद्धीस अनुसरून आपली पूजा करणार. यांत ग्रंयकाराने आपला विनयव्यक्त केला. व पूजा करण्यास मी पात्र आहे असे दर्शविले आहे.
भवदीयया पूजया भगवतः किं प्रयोजनमित्याह । तुमी केलेल्या पूजेपासून भगवन्तास काय फायदा होणार
अशा शंकेचे उत्तर आचार्य देतात. न पूजयार्थस्त्वयि वीतरागे,
न निन्दया नाथ विवान्तवरे । तथापि ते पुण्यगुणस्मृतिर्नः,
. पुनातु चित्तं दुरिताञ्जनेभ्यः ॥५७॥ नेत्यादि । नार्थो न प्रयोजनं । कया ? पूजया स्तुतिगंधमालाद्यर्चनतक्षणया । क ! त्वयि । कथम्भूते ? वीतरागे। वीतरागत्वात्पूजया तब न किञ्चित्प्रयोजनमित्यर्थः । मिन्दा तत्र कर्तव्येत्यत्राह न निन्दयेत्यादि । निन्दया असद्भतदोषोद्भावनक्रोधादिलक्षणया । त्वयि, नाथ स्वामिर , न। अर्थ इति सम्बन्धः । कथम्भूते त्वयि ? विवान्तवैरे। विवान्तं विनिर्गतं वैरं यस्मदसौ, विवान्तवैरः परित्यक्तकोप इत्यर्थः, तस्मिन् । यदि भगवतः पूजया न किञ्चित्प्रयोजनं तहि किमर्थं भवास्तत्र पूजां करोतीस्याह तथापीति । यद्यपि भगवतः पूजया न किञ्चित्प्रयोजनं तथापि । ते तव पुण्यगुणस्मृति: पुण्याः प्रशस्ताः पवित्रा वा ये गुया अनन्त. ज्ञानादयस्तेषां स्मृतिः निर्मलमनसा स्वरूपानुचिन्तनं स्तवनं च नोऽस्माकं चित्तं चिद्रूपमात्मस्वरूपं पुनातु निर्मलीकरोतु । केभ्यः ? दुरिता.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org