________________
(७७) नरामराकीर्णसभां प्रभाव
च्छैलस्य पद्माभमणेः स्वसानुम् ॥२८॥ शरीररश्मीत्यादि । आलिलेप आलिप्तवान् । कोसी ? शरीररश्मिप्रसरः । शरीरस्य रश्मयो दीप्तयः तेषां प्रसो विस्तारः । किंविशिष्टः ? घालाकरश्मिच्छविः, बालः प्रत्योदितः सचासाबर्कश्चादित्यः तस्य रश्मयः किरणा: तस्य छविराकारः । बालार्करदिमछबिरिव छविर्यस्य स . बालार्करश्मिच्छविः । सिंदूरारुणराश्मिप्रसर इत्यर्थः । कस्य ? ते तव । कथम्भूतस्य ? प्रभोः इन्द्रादिस्वामिनः । कामालिलेय ? नरामराकीर्णसभा नराश्च मनुष्याश्च अमराश्च देवास्तैराकी संकीर्णा निचिता सा चासो सभा च परिषत् तां । का इब कमित्याह प्रभावदिल्यादि प्रभा इव प्रभा वत् । प्रभावा इति च कचित्पाठः । तत्र वा- शब्द इबार्थे द्रष्टव्यः । कस्य ? शैलस्य पर्वतस्य । कथम्भू स्य? पद्माभमणेः पद्मरागमणेः सम्ब. न्धिनः स्वसानु स्वकटनी । अयमों, यथा पद्माभमणेः शैलस्य प्रभा स्वसानुमालिलेप, तथा ते शरीररश्मिपसरस्तत्समां इति ।
मराठी अर्थः-जसे पद्मरागमण्याच्या पर्वताची कान्ति त्याच्या शिखरास व्यापून टाकिते तसे हे देवाधिदेवा ? प्रातःकाळी उदय पावलेल्या सूर्याच्या कोवळ्या तांबूस रंगाच्या किरणाप्रमाणे सुंदर दिसणाऱ्या आपल्या शरीराच्या किरण समूहाने मनुष्ये व देव यांनी भरलेली समा व्यापून टाकली. स इत्थम्भूतो भगवान्किमेकत्र स्थाने उपविश्य स्थित: किंवा विहृतवानित्यत्राह। . भगवन्तांनी एकेठिकाणी राहून भव्यांना उपदेश दिला अथवा सर्व आर्यखंडांत विहारकरून उपदेश दिला या प्रश्नाचें
उत्तर आचार्य देतात. नभस्तलं पल्लवयन्निव त्वं,
सहस्रपत्राम्बुजगर्भचारैः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org