________________
८६
ठक्कुर - फेरू - विरचित
अलं जुअलं च वामदाहिणए ।
अलिंद तिनि वय एगं पिट्ठिदिसा बुद्धी बुद्धि वणयं ॥ १०१ दु अलिंद चउदिसेहिं सुव्वय नामं च सव्वसिद्धिकरं । पुरओ तिनि अलिदा तिदिसि दुगं तं च पासायं ॥ १०२ art अलिंदा पुरओ पिट्ठि तिगं तं गिहं दुवेहक्खं । इह सूराई गेहा अडवि नियनामसरिसफला ।। १०३ विमलाइ सुंदराई हंसाइ अलंकियाह पभवाई । पम्मो सिरिभवाई चूडामणि कलसमाई य ।। १०४
मासु सव्वे सोलस सोलस हवंति हि तत्तो । इकिकाओ चर चर दिसिमेअ अलिंद भेएहिं ॥ १०५ तिअलोयसुंदराई चउसडि गिहाई हुंति रायाणो । ते पुण अवट्ट संपइ मिच्छाण च रजभावेण ।। १०६
पुव्वैदिसे अत्थाणं अग्गीय रसोइ दाहिणे सयणं । tos नीहारठिई भोयठिइ पच्छिमे भणियं ॥ ६५ वायव्वे सव्वायु है कोसुत्तर धम्मठाणु ईसाणे । पुव्वाइविनिद्देसो मूलगिहद्दारविक्खाओ ॥ ६६ पुव्वेर्ण विजयवारं जमवारं दाहिणेण नायव्वं । अवरेण मयरवारं कुवेरवारुत्तरे पासे ॥ ६७ नामसमं फलमेयं वारं न कयावि दाहिणे कुज्जा । कारणवसाउ जइ हुइ चउदिसि भागट्ठ कायव्वा ॥ ६८ सुहवारु अंसमझे चहिं दिसेहिं पि अट्टभागाओ । चउ तिय १ दुन्नि छ २ पण तिय ३ तिय पण ४ पुव्वाइ सुकम्मेणं ॥६९ वाराउ गिहपवेसं सोवाण करिज्ज सिट्टिमग्गेणं ।
पयठाणं सूरमुहं जलकुंभ रसोइ आसन्नं ॥ ७०
१ पुत्रे सीहदुवारं । २ अग्गी । ३ सव्वाउह । ४ विकखाए । ५ पुव्वाह । ६ दाहिणार । ७ बारं उईचीए । ८ मेसिं । ९ जइ होइ कारणेणं ताउ चउदिलि अट्ठ भाग कायव्वा । १० चउसुं पि दिसासु अट्ठभागासु ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org