________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् स्थापितां कर्मचन्द्रण ववंदे च ततो ययौ। हापाणइ पुरं प्रामानुग्रामं पवित्रयन् ॥१०४।। युग्मम्।। श्राद्धाग्रहेण तत्रवाकरोद्वर्षा स्थिति गुरुः। संवत्करशराङ्गन्दुवर्षे लाभमवेत्यसः ॥१०॥ साही लाभपुरे श्रौषी चरितंदत्तसद्गुरोः। श्रीपश्चनद्यधिष्टातृपीरादि साधनं यदा ॥१०६।। साहिना पञ्चपीरादि-साधनाय तदा कथि। गुरवे गुरुणाप्येतत्साधनाय विचारितम् ॥१०७| तत्साधन विशेषानुकूलतां प्राप्य सद्गुरुः । ततो विहृत्य कुर्वाणः स्थाने स्थाने वृषोन्नतिम् ।।१०८॥ ससंघो मुलतानाख्यपुरंगतस्ततोऽखिलाः।। खान मल्लिक शेखादिपुर्लोकाः श्रावकाः पुनः ॥१०॥ गुरोः सन्मुखमागत्य भावेन तं ववंदिरे । तैमहाडम्बरात्द्रङ्गे सुगुरवः प्रवेशिताः ॥११॥ ततो विहृत्य सूरीन्द्र ससंघ प्राप पुन्यवान् । पचनदीतटस्थायि तंदुवेलाख्यपत्तनम् ॥१११।।
... त्रिभिर्विशेषकम् ।। सायाज्ञया विहारेऽस्मिन्, स्थाने स्थानेऽनुकूलता।... गुरोरादरसत्कारो जीवदया विसर्पणम् ।।११२॥ .. : एवं धर्मोन्नति ब्रह्वी धर्मवृद्धिरभूत्पुनः। तत्प्रशस्तयशः कीर्तिः पाश्चालसिन्धुदेशयोः ॥११३।।
.... .... . युग्मम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org