________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
दुकूलादर्श सौवर्णा भरणावलिंभूषिताम् । ।.. नन्दिसंस्थाप्य सच्चैत्य-चतुष्टय विराजिताम् ॥२६।। , फाल्गुनमासकृष्णस्य दशम्यां च शुभेक्षणे। प्रारभत महायुक्त्याष्टाह्निका सुमहोत्सवम् ॥३०॥
पञ्चभिःकुलकम् ।। तत्र भक्त्यास्वकीयानि दत्तानि पतिसाहिना । वाजित्राणि सुहृद्यानि वाद्यन्तेस्म मुहर्मुहुः ॥३१॥ सर्वाः संध्या प्रभातादौ श्राविका हर्षितावराः । देवगुर्वादिगीतानि जगुर्मनोहराणि च ॥३२॥ तदा स्वधर्मिबन्धनां सर्वेषां प्रतिमन्दिरम् । . सरंगमेकनीरङ्गीवासःपुङ्गीफलानि च ॥३३।। । सेर प्रमाण मत्स्यन्दी सरसं पत्रबीटकम् । श्रीफलमिति मंत्रीशो भद्राय प्रेषयद्गृहात् ॥३४॥ युग्मम् ।। कुंकुमपत्रिकादानात्सर्वत्र दूरदूरतः। .. . आयाताः सन्तिभावेन, तत्र श्राद्धादयोजनाः ॥३॥ तत्र पुनर्महाभूत्या भण्यन्तेस्म जिनेशितुः । सप्तदशप्रकारादि वृहत्पूजामनोहराः ॥३६॥..... पुनर्व्याख्यान पूजादौ श्राद्धैःस्मक्रियतेभृशम् ।। . सुपुङ्गीफलं दीनार-श्रीफलादि प्रभावना ॥३७॥ निष्कासिता पुनस्तत्र श्राद्धराश्चर्यकारिणी। . . महाभूत्या महायुक्त्या रथयात्रा जिनेशितुः ।।३८।।
[६५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org