________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम्
आसन्प्रकाण्ड विद्वांसो, वर चारित्रपालकाः । द्रव्य क्षेत्र क्षणा दिज्ञा, एकत्रिंशत्सुसाधवः ।।१५।।
त्रिभिर्विशेषकम् ॥ सवदि भाब्धि देहेन्दु-वत्सरे फाल्गुनार्जुने । द्वादश्यां नगरे पूज्यः विवेश साधुभिः समम् ॥१५८॥ आसीत्पुन दिने तस्मिन् , यवनेदाख्य पर्वकम् । तस्मिन्क्षणे बहुद्रव्य-व्ययं चकार धी सखः ॥१५६।। सुगुरोः स्वागतं कत्तु, राज राजेश मल्लिकाः। खान शेख सुबेदारा-मीरोमरावकादयः ॥१६०॥ सर्वे प्रतिष्ठिताः साहि-नराश्च नागरी जनाः। साहि संप्रेषितं सैन्यं, श्रृङ्गारितं चतुर्विधम् ॥१६१॥ साहि प्रेषित तूर्याणि, गायन्तः सुगुरोगुणान् । याचका हर्षिताः श्राद्धा, भक्तिमन्तः समाययुः ।।१६२ ।
त्रिभिविशेषकम् ॥ स्वप्रासाद गवाक्षस्थोअत्यंत प्रसन्नता युतः । साही गुरोः पथं पश्यन् दृष्ट्वा दूराज्जगद्गुरुम् ॥१६३॥ उत्तीर्य तत आगत्य, भक्ति विनय पूर्वकम् । वन्दित्वा सुखशातादि-पृच्छा पूर्वं गुरु जगौ ॥१६४।।
युग्मम् ॥ भगवन् ! स्तम्भन द्रङ्गा-दत्रायातेन कष्टदम् । अभविष्यदवश्यं हि, भवन्मार्ग परिश्रमम् ॥१६५।।
५०
]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org