________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् सूरयो जैन धर्मस्य, जाता महाप्रभावना ॥१२६॥ अनन्तरं चतुर्मास्या, मार्गशीर्ष शुभे दिने । पुष्या सुमुहुर्ते च , शकुने शुभ सूचके ॥१२॥ प्रभूतैः साधुभिः श्राद्ध, र्गान्धर्व र्याचकैः पुनः । साहि नरैः समं सूरि, विजहार ततोदमी ॥१२८॥ श्री वीकानेर संघेन, वन्दिता गुरवो ध्वनि । जेसलमेरु संघेन, द्रुणाडइ पुरे पुनः ॥१६॥ ततो विहृत्य रोहिट्ठ-पुरं गुरुः समागतः । तन्निवासि थिरामेरा, कृत प्रवेशनोत्सवः ॥१३०॥ ताभ्यां सन्तोषिता दानं, वितीर्य याचकादयः। चत्वारो मनुजा अत्र, तुयं व्रत ललु गुरोः ॥१३॥ योधपुरान्महान्संघो, ऽत्र गुरुन्नन्तु माययौ। तेन लंभनिका पूजा-प्रभावनादिकं कृतम् ॥१३२।। तदीश ठाकुरेणापि, स्वराज्ये द्वादशी दिने । सूरि देशनया जीवा-भय मदायि शान्तिदम् ॥१३॥ ततो विहृत्य सूरीन्द्र-पाली जगाम तत्रहि । नन्दी संस्थाप्य सुश्राद्ध-श्राद्धीभ्योर्पितवान्बतम् ॥१३४॥ दान शील तपो भाव-धर्मस्याराधना पुनः । बही विशेष रूपेण, गुरु प्रसादतो जनि ॥१३॥
000.
....
.....
....
....
....
.....
....। १३६॥
[ ४७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org