________________
महोपाध्याय समयसुन्दर ( ५३ ) ज्योतिषः- दीक्षा प्रतिष्ठा शुद्धि१३ वैधानिक:- समाचारी शतक१५, संदेह दोलावली पर्याय१५ सैद्धान्तिक-चर्चा:- विशेष शतक१६, विचार शतक१७, विशेष
संग्रह १८, विसम्बाद शतक, फुटकर प्रश्नोत्तर,
प्रश्नोत्तर सार संग्रह ऐतिहासिक:- खरतरगच्छ पट्टावली२०, अनेक गीत स्तवनादि १३ "श्रीलूणकर्ण सरसि, स्मरशर-वसु षडुडुपति वर्षे ॥११॥
ज्योतिःशास्त्रविचक्षण-वाचक-जयकीर्तिदत्त-साहाय्यैः ।
श्री समयसुन्दरोपाध्यायैः सन्दर्भितो ग्रन्थः ॥२॥" १४ "प्रारब्धं किल सिन्धुदेशविषये श्रीसिद्धपुर्यामिदं,
मूलत्राणपुरे किद्विरचितं वर्षत्रयात् प्रागमया। सम्पूर्ण विदधे पुरे सुखकरे श्रीमेडतानामके,
श्रीमद्विक्रमसंवति द्वि-मुनि-षट्-मालेयरोचिर्मिते १६७२ ॥३॥" १५ "संवत् १६६३" १६ "विक्रमसंवति लोचनमुनिदर्शन कुमुबान्धवप्रमिते। (१६७२)
श्री पार्श्वजन्मदिवसे पुरे श्रीमेडतानगरे ॥२॥" १७ "स्वच्छे 'खरतर' गच्छे विजयिनि जिनसिंहसूरिगुरुराजे।
वेदमुनिदर्शनेन्दु (१६७४) प्रमितेऽन्दे 'मेडता' नगरे ॥१॥ १८ "तैः शिष्यादिहितार्थ ग्रन्थोऽयं प्रथितः प्रयत्नेन ।
नाना विशेषसंग्रह इषुवसुशृङ्गार (१६८५) मितवर्षे ॥३॥ १६ "इति श्रीसमयसुन्दरकृत प्रश्नोत्तरसारसंग्रहसमाप्तः।" प्रति,
का०वि० भ० बड़ोदा। यह ग्रन्थ नामस्वरूप प्रश्नोत्तर रूप
न होकर स्वयं संगृहीत शास्त्रालापकरूप है।। २० "इमं गुर्वावली ग्रन्थं गणिः समयसुन्दरः।
नमो-निधि-रसेन्द्वन्दे स्तम्भतीर्थपुरेऽकरोत् ।११"
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org