SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय समयसुन्दर कथा-साहित्यः- कालिकाचार्य कथा२१, कथा-कोष२२, महा वीर २७ भव, द्रोपदी संहरण, देवदुष्यबत्रा पण कथानक। संग्रह-साहित्य- गाथा सहस्री२३, जैनागम एवं प्रकरण कल्पसूत्र टीका२४, दशौकालिक टीका२५, साहित्य-नवतत्त्व शब्दार्थवृत्ति२६, दण्डक वृत्ति२% चत्तारि परमंगाणि व्याख्या२८, अल्प वहुत्वगर्भित स्तव स्वोपज्ञवृत्ति सह, चातुर्मा२१ "श्रीमद्विक्रम संपति, रस-तु-शृङ्गार-संख्यके सहसि । श्रीवीरमपुरनगरे, राउलनृपतेजसी राज्ये ॥१॥" २२ "सं० १६६७ वर्षे श्रीमशेट्टे वा० समयसु दरेण"। २३ "ऋतु-वसु-रस--शशि (१६६८) वर्षे, विनिर्मितो बिजयतां चिरं ग्रन्थः। व्याख्यानपुस्तकेषु, व्याख्याने वाच्यमानोऽसौ ॥६॥" २४: "लूणकर्णसरे ग्रामे प्रारब्धा कर्तुमादरात् । वर्णमध्ये कृता पूर्णा, मया चैषा रिणीपुरेः ।।१७।। (१६८४-८५)" २५ "संवत् १६६१ स्वम्भात" "तच्छिष्य-समयसुन्दरगणिना चक्रे च स्तम्भतीर्थपुरे दशकालिकटीका, शशिनिधिशृङ्गारमित वर्षे ।' २६ "संवत्वसुगजरसशशिमिते च दुर्भिक्ष-कार्तिके मासे । अहमदाबादे नगरे पटेल हाजाभिध प्रोल्यां ॥१॥" २७ "संवतिरसनिधिगुहमुखसोममिते नभसि कृष्णपक्षे च। अमदाबादे हाजा पटेल पोलीस्थ शालायाम् ।।३॥" २८ "नवीन शिष्यम्य पूर्व अकृत व्याख्यानस्य हितकृते। संवत १६८७ फा० शु. ८ दिने श्रीपत्तने ॥" Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy