SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) महोपाध्याय समयसुन्दर टीका। भाषा काव्यपर संस्कृत टीका:-रूपकमाला अवचूरिः । पादपूर्ति-साहित्यः- श्रीजिनसिंहसूरि पदोत्सव काव्य (रघुवंश, तृतीय सर्ग पादपूर्ति ), ऋषभ भक्तामर (भक्तामरस्तोत्र पादपूर्ति)। लक्षण: भावशतक, वाग्भट्टालङ्कार टीका१० । छन्दः वृत्तरत्नाकर वृत्ति न्याया मङ्गलवाद१२ ७ "इत्थं श्रीमाधकाव्यस्य, सर्गे किल तृतीयके। . वृत्तिः सम्पूर्णतां प्राप, कृता समयसुन्दरैः।।" स्वयं लिखित प्रति, सुराणा लायब्ररी, चूरु । ८ "संवति गुणरसदर्शनसोमप्रमिते च विक्रमद्रङ्ग। कार्तिक शुक्ल-दशम्यां विनिर्मिता स्व-पर-शिष्यकृते ।४।" है "शशिसागररसभूतलसंपति विहितं च भावशतकमिदम्" १० "अहमदावादे नगरे, करनिधिशृङ्गारसङ्ख्याब्दे ।। किन्वर्थलापनं चक्र, हरिराममुनेः कृते ।३।” ११ "संवति विधिमुख-निधि-रस-शशि ( १६९४ ) सङ्ख्ये दीप पर्व दिवसे च। 'जालोर' नामनगरे लणेया फसमाप्तिस्थाने ॥२॥" १२ 'कृता लिखिता च संवत् १६५३ वर्षे आषाढ़ सुदि १० दिने श्रीइलादुर्गे चातुर्मासस्थितेन श्री युगप्रधान श्री ५ श्रीजिनचन्द्रसूरिशिष्य मुख्यपण्डितसकलचन्द्रगणिस्तच्छिष्य वा० समयसुन्दरगणिना पं० हर्षनन्दन-मुनि-कृते ।" Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy