SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ऋषभ भक्तामर नित्योदयस्त्रिजगतीस्थतमोपहारी, भव्यात्मनां वदनकैरवबोधकारी । मिथ्यात्वमेघपटलैर्न समावृतो यत्, सूर्यातिशायिमहिमासि मुनींद्रलोके ॥ १७॥ लावण्यपुण्य सुवरेण्य सुधानिधानं, प्रह्लादकं जनविलोचन कैरवाणाम् । ari विभो ! तव विभाति विभातिरेकं, विद्योतयज्जगदपूर्व शशांक बिम्बम् ॥ १८ ॥ ध्यातस्त्वमेव यदि देव ! जनाभिलाष पूर्णाकरः किमपरै विविधैरुपायैः । निःपद्यते यदि च भौमजलेन धान्यं, ( ६०६ ) कार्य कियज्जल घरैर्जलभारनम्रः ॥१६॥ यदनंतगुणाभिराम, माहात्म्यमस्ति सर्व्वज्ञ ते हरिहरादिषु तल्लवो न । चिंतामणौ हि भवतीह यथा प्रभावो, नैवं तु काचशकले किरण | कुलेपि ॥ २० ॥ तदेव ! देहि मम दर्शननात्मनस्त्व मत्यद्भुतं नृनयनामृत यत्र* दृष्टे । स्वामिनिहापि परमेश्वर मिऽन्यदेवं, Jain Educationa International कश्चिन्मनोहरति नाऽथ मवांतरेपि ॥ २१ ॥ * दर्शने । मम ॥ अत्रभवे. For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy