SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ समयसुन्दरकृतिकुसुमाञ्जलि ज्ञानस्य शिष्टतरदृष्टसमस्तलोका लोकस्य शीघ्रहतसंतमसस्य शश्वत् । दाता त्वमेव भुवि देव ! हि भानुमंतं, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ सिंहासनस्थ भवदुक्त चतुर्विधात्मा, धर्मावृते त्रिजगदीश ! युगादिदेव!। सद्दानशीलतपनिर्मलभावनाख्या, ___ नान्यःशिवः शिवपदस्य मुनीन्द्र पंथाः ॥२३॥ टीका-तपशब्दः शब्दप्रभेदेऽकारांतोप्यस्ति अतो नात्र दोषः । स्वामिन्ननंतगुणयुक्तकषायमुक्तः, साक्षात्कृत त्रिजगदेव भवत्सदृक्षाः । नान्ये विभंगमतयो रुचिरं च पंच ज्ञानस्वरूपममलं प्रविदंति संतः ॥२४॥ चिंतामणिमणिषु धेनुषु कामधेनु गंगानदीषु नलिनेषु च पुण्डरीके । कल्पद्र मस्तरुषु देव ! यथा तथात्र*, व्यक्तं त्वमेव भगवन्पुरुषोत्तमोसि ॥२५॥ भास्वद्गुणाय करणाय मुदोरणाय, विद्याचणाय कमलप्रतिमेक्षणाय । सल्लषणाय जनताकृतरक्षणाय । ___ तुम्यं नमो जिन ! भबोदपिशोषणाय ॥२६॥ धर्मावृते-पुण्यमन्तरेणेति पर्यायः. * जगति. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy