SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय समयसुन्दर ( ३१ ) तपोपि वाहितं कष्टात् , कालिकोत्कालिकादिकम् । यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरर्थकैः ।६। वाचकादि पदं प्रेम्णा, दापितं गच्छनायकात् । यदि ते न गुरोर्मक्ताः, शिष्यैः किं तैर्निरर्थकैः ।७। गीतार्थ नाम धृत्वा च, बृहत्क्षेत्रे यशोर्जितम् । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकैः ।। तर्क-व्याकृति-काव्यादि-विद्यायां पारगामिनः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकः ।।। सूत्रसिद्धान्तचर्चायां, याथातथ्यप्ररूपकाः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकैः ॥१०॥ वादिनो भुवि विख्याता, यत्र तत्र यशस्विनः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरथकः ११॥ ज्योतिर्विद्या चमत्कार, दर्शितो भूभृतां पुरः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकः ॥१२॥ हिन्दू-मुसलमानानां, मान्याश्च महिमा महान् । यदि तेन गुरोभक्ताः, शिष्यैः किं तैनिरर्थकः ॥१३॥ परोपकारिणः सर्वगच्छस्य स्वच्छहच्चितः । यदि ते न गुरोभक्ताः, शिष्यैः किं तैर्निरर्थकैः।१४। गच्छस्य कार्यकर्तारो, हर्तारोऽर्तेश्च भूस्पृशाम् । यदि ते न गुरोभक्ताः, शिष्यैः किं तैनिरर्थकः ॥१५॥ गुरुर्जानाति वृद्धत्वे, शिष्याः सेवाविधायिनः । यदि ते न गुरोभेक्ताः, शिष्यैः किं तैर्निरर्थकैः।१६। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy