SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ( ५००) समयसुन्दरकृतिकुसुमाञ्जलि त्वद्यशःपुजशुभ्रश्रियाः युद्धया पश्चिम भोधिनीरे निमअनमपि। सम्प्रमाष्टुंनिजं नीलिमानं प्रगे पूर्णिमेन्दुःप्रभोपापि तवतुलम् ।। मेरु धैर्यात् क्षमातः क्षितिरहमापि गाम्भीर्यतस्तेजसायं । सूर्यो जिग्ये यथेह त्वमपि सुत तथा तेन वकश्रियात: (१) ॥ प्राकाहभधेहि (१) दुःखादुदधिरिति विधु गर्जितैः प्रीणयत्युत् । प्रेक्षे यल्लोकवाक्यं विदितमिदमिमा पंचमिर्नेव दुःखाम् ॥४॥ आदित्यो निजतेजसा सुवचसा चन्द्रोरिदृष्टया कुजो। ज्ञानाधिक्यवशाद् बुधो गुरुरपि स्पष्टं सुतचोक्तितः ।। शुक्रो विक्रमतः शनि प्रकुपितो राहुश्च केतुर्ग्रहः । प्रप्यात्मा जिन...... 'सर्व ग्रहात्मा चासि तत् (१) ॥१॥ लक्ष्मो वाचि पदं विभक्तिरहितं किं तद्विशिष्टार्थकत् । जेता रंजनमाय प्रमुदिता नारायणं का गताः॥ कः कसं यमसमनि प्रहितवान् किं वष्टि शिष्टं नरः। के संत्यत्र तपोनिधी गणधराः सौभाग्यभाग्याधिकाः ॥२॥ श्रीविझसा मंबस्त वशः। मज्याभिधादि पद मन्मथ पक्षिजातसा। हर्ष सुष्टुपदशंकररिप्रयोगाः ॥ द्वन्द्व विधाय वद कोविद कीशास्ते । के सन्ति सम्प्रति पया जनभापमुख्याः ॥ इदं पयद्वयं पराभ्यर्थना कृत्वा दपमस्ति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy