SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ समस्यापूर्तिश्लोकानि ( ४६६ ) नास्माभिविंदधे कदापि किमपि क्षेत्रादिविध्वंशनं । नो चौयं न च सार्थलुणनमपि त्याज्यं पुनर्नेतरत् ॥ नीरक्षीरविवेचके नरपते रामावतारे त्वयि । ग्रीवामोटनमारणं किमिति नः पूत्कर्म हे शौण्डिकाः॥२॥ पंजायां नीनितो. धर्मो धर्माद्राज्यसमुन्नति । ततस्त्वं वसुधाधीश ! नीतिधर्म प्रपालय ॥३॥ रघुवंशोद्भवत्वेन रामचन्द्र इवामृतः । । श्रीशाहे न्यायधर्माभ्यां राज्ये पालयसि प्रभो! ॥३॥ जय जयेति वदन्ति तवाशिष, शुकमयूषपिकप्रमुखाः प्रभो ! जगति जीवदयाप्रतिपालनात् यदिह जंतुगणाः सुखिनः कताः॥शा श्रीशाहे सूर्यदेवस्य पाणिनाथ प्रयच्छतः। तव हस्तार्कयोगोयं सर्वसिद्धिकरोऽभवत् ॥६॥ सौम्य दृष्टिस्त्वं स्वामिन् क्र राक्रान्तैपि चेद्भवेत। तथापि सर्वकार्यस्य सिद्धिः साधयति स्फुटम् ।।७।। चतुर्मखोपि नो ब्रह्मा जटाभृन्न च शङ्करः।। श्रीधरो न च दाशार्हः स श्रीआदिजिनोऽवतात् ॥१॥ चतुरशीतिगणोपि यदीश्वरः, स्मरहरोपि च यत्पुरुषोत्तमः। विलसदेकमुखोपि भवान्तकृत तदतिचित्रमिदं प्रथमप्रभो ॥२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy