SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ (४६८) समयसुन्दरकृतिकुसुमाञ्जलि परस्परं बुधोल्लापे .. शतचन्द्रनभस्तलम् । समस्यामिति सम्पूर्णां चक्र समयसुन्दरः ॥१०॥ .. इति समस्याष्टकम् । अस्यते राहुणा नित्यमेक एकहि मत्प्रियः । सृष्टमासात्तदा श्रेष्ठ शतचन्द्रनभस्तलम् ॥१४॥ होनाधिककलाभेदाद्विविधो दृश्यते विधुः । वत्तीत सुभगं तत्के शतचंद्रनभस्तलम् ॥१५॥ न पश्येत्पुण्यहीनो हि निधानं पुरतः स्थितम् । किमन्धः शतसूर्य वा शतचंद्रनभस्तलम् ॥१६॥ स्वयं लिखित अन्य प्रति में अधिक ] न पश्या शतसूर्य का लिखित नेमिस्नात्रांबुकल्लोलैः क्षणं मोरोस्तदाऽभवत् । , रामबोधितसिंहैण शशशृङ्ग पयोनिधिः ॥३॥ पृथ्वीकुक्षि भवा वयं बिलग्रहास्त्वं चासिपृथ्वीपतिः। तस्माद्विशपयाम इत्यनुदिनं संत्राशिनः शौण्डिकाः ।। निर्माथा इव नाथमन्तु रहिता मार्यामहे भिल्लकैः । तस्माद्राउलभीमभूपकृपयाऽस्मान् रक्ष रक्ष प्रभो ! ॥१॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003810
Book TitleSamaysundar Kruti Kusumanjali
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year1957
Total Pages802
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy